________________ 522 नैषधीयचरिते शेषः / तत् पितृभूतं मनः एनसि पापे परपुरुषाभिलाषरूपे इत्यर्थः निमज्जयन सजन प्रवर्तयन्निति यावत् त्वम् न लज्जसे ? न लज्जामवाप्नोषि ? त्वया सन्तः साधवः पुत्राः सूनवः ( कर्मधा० ) तेषाम् कथा इतिहासे उल्लेखः ( 10 तत्पु० ) अमुद्रि समापिता। शास्त्रेषु वयं पठामः सत्पुत्रा पितन् पुण्यकार्येषु प्रवर्तयन्ति त्वं तु दुष्टपुत्रोऽसि यत् स्वपितरं मनः परपुरुषाभिलाषे प्रवतयसीत्यर्थः इति इत्थम् सती पतिव्रता दमयन्ती धिया अन्तःकरणेन मन्मथं कामं निन्दतीति तथोक्ता ( उपपद तत्पु० ) स्थिता // 138 // व्याकरण-भविनाम् भवः ( संसारः) एषामस्तीति भव + इन् (मतुबर्थ) भव: Vभू + अप् ( भावे ) / भूः भवत्यस्मादिति Vभू + क्विप् / अमुद्रि मुद्रायुक्तं करोतीति ( 'सुखादयो वृत्तिविषये तद्वति वर्तन्ते' ) मुद्रा + णिच ( नामधा० ) Vमुद्रय् + लुङ् (कर्मवाच्य ) / धिया इसके लिए पिछला श्लोक देखिए। __ अनुवाद-"(ओ मन्मथ ! ) संसारी लोगों का मन, मन से उत्पन्न हुए तेरा, पिता है / उसे पाप में डुबोते हुए तुम्हें लज्जा नहीं आती? तूने तो सत्पुत्रों की कथा पर सील मोहर लगा दी ( समाप्त कर दी ) है" इस तरह सती ( दमयन्ती ) मन्मथ की निन्दा किये जाती थी / / 138 / / टिप्पणी-ध्यान रहे कि यह उस समय की बात है जब कि देवदूत को नल न जानकर दमयन्ती का मन उसके सौन्दर्य की ओर आकृष्ट होता जाता था और सतीत्व की दृष्टि से वह उसे फटकारती जाती थी कि क्यों ऐसा कर रहा है / विद्याधर 'अत्र हेतुरलंकारः' कह रहे हैं / 'भुव' 'भवि' में छेक, अन्यत्र वृत्त्यनुप्रास है // 138 // प्रसून मित्येव तदङ्गवणंना न सा विशेषात्कतमतदित्यभूत् / तदा कदम्बं तदणि लामभिमुंदश्रुणा प्रावृषि हर्षमागतैः // 169 // - अन्वयः-सा तदङ्ग-वर्णना (पूर्वम् ) प्रसूनम् इति एव अभूत् ततः कतमत् इति विशेषात् न ( अभूत् ) / तदा मुदश्रुणा प्रावृषि हर्षम् आगतः लोमभिः तत् कदम्बम् अवणि / ___टीका-सा प्रसिद्धा तस्याः दमयन्न्याः अङ्गस्य शरीरस्य वर्णना वर्णनम् (उभयत्र ष० तत्पु० ) पूर्वम् प्रसूनम् पुष्पम् इत्येव अभूत्, पूर्व तस्याः शरीरं