________________ नवमः सर्गः व्याजेन ( उभयत्र ष० तत्पु० ) प्रगल्भौ कठोरी पोनौ मांसलौ च स्तनौ कुची ( उभयत्र कर्मधा० ) यस्याः तथाभूता ( ब० वी० ) या दिक प्राची दिशा ( कर्मधा० ) तस्याः धवः पतिः इन्द्र इत्यर्थः तव ते मतः सम्मतः अभीष्ट इति यावत् अस्ति किम् ? त्वमिन्द्रमभिलषसीत्यर्थः / तव अङ्गस्य शरीरस्य लक्ष्मीम् शोभाम् अवगाहितुम् सम्यक्तया ग्रहीतुम् साकल्येन विलोकपितुमित्यर्थः सहस्र सहस्रसंख्याकानि नेत्राणि नयनानि यस्य तथाभूतान् (ब० वी० ) इन्द्रात् पृथक अन्यः (द्विनेतः ) मम मते विचारे न समः समर्थः। वराको द्विनेत्रो देवः दर्शने कथं शक्तः स्यात्, तन्मे विचारानुसारेण त्वं सहस्रनेत्रमेव वृणुषे इति भावः // 52 // व्याकरण--कैतवम् कितवस्य भाव इति कितव + अण् / पीन प्याय + क्तः, सम्प्रसारण और त को न। मतः मन् + क्तः ( वर्तमाने ) / मते / मन् + क्त ( भावे ) / अनुवाद-'क्या तुम ऐरावत हाथी के कुम्भस्थलों के बहाने कठोर और स्थूल कुचों वाली (पूर्व ) दिशा के स्वामी ( इन्द्र ) को पसन्द करती हो? मेरे विचारानुसार तुम्हारे अङ्गों का लावण्य गहराई से देख पाने के लिए सहस्रनेत्र के सिवा अन्य ( कोई द्विनेत्र ) सक्षम नहीं है" // 52 // टिप्पणी-यहाँ ऐरावत के गण्डस्थल पूर्व दिशा रूपी इन्द्र-वधू के स्तन समझे जा रहे हैं। गण्डस्थलों का अपह्रव करके उनपर स्तनों की स्थापना करने से अपह्नति अलंकार है जिसका दिशा पर नायिका व्यवहार-समारोप होने से समासोक्ति के साथ सङ्कर है 'सहस्रनेत्र' विशेष्य के साथ साभिप्राय होने से परिकराङ्कुर है। किन्तु मल्लिनाथ पूर्वार्ध और उत्तरार्धगत वाक्यों में परस्पर कार्य-कारण भाव मानकर काव्यलिङ्ग कह रहे हैं / 'मतः' 'मते' में छेक 'धवस्तव' में पदान्तगत अन्त्यानुप्रास, अन्यत्र वृत्त्यनुप्रास है / / 52 // प्रसीद तस्मै दमयन्ति ! संततं त्वदङ्गसङ्गप्रभवैर्जगत्प्रभुः। पुलोमजालोचनतीक्ष्णकण्टकैस्तनुं घनानातनुतां स कण्टकैः / / 53 // अन्वयः-हे दमयन्ति / तस्मै प्रसीद / स जगत्-प्रभुः त्वदङ्गसङ्गप्रभवः पुलोम"कण्टकैः कण्टकैः ( निजाम् ) तनुम् संततं घनाम् आतनुताम् / टीका-हे दमयन्ति ! तस्मै सहस्रनेत्राय प्रसीद तस्मिन् प्रसन्ना भव तं