________________ नवमः सर्गः 455 टिप्पणी-प्राचीन काल में यज्ञ में दधि, क्षीर, एवं पायसान्न हवि हेतु घर में गौयें पाली जाती थीं। वरुण देवता के यहाँ भी इसी उद्देश्य से कितनी ही कामघेनु रखी हुई हैं, जो कल्पवृक्ष की तरह जो चाहो, दे देती हैं। वरुण किसी एक से भी दमयन्ती-प्राप्ति के लिए याचना करेंगे, तो क्यों वह उन्हें प्राप्त नहीं होगी ? इसलिए स्वेच्छा से ही वरुण को वर लेना ठीक रहेगा। 'कृते' 'कति' में छेक, अन्यत्र वृत्त्यनुप्रास है / 'चते' 'चेत्' 'चैत' में एक से अधिक वार वर्णों की आवृत्ति में भी वृत्त्यनुप्रास ही रहेगा, छेक नहीं / / 77 // न संनिधात्री यदि विघ्नसिद्धये प्रतिब्रता पत्युरनिच्छया शची। स एव राजव्रजवैशसात्कुतः परस्परस्पर्धिवरः स्वयंवर: ? / / 78 // अन्वयः-पतिव्रता शची पत्युः अनिच्छया विघ्नसिद्धये यदि न संनिधात्री ( भवेत्, तर्हि ) राज-व्रज-वैशसात् परस्पर-स्पधि-वरः स स्वयंवरः एव कुतः / टीका-पतिव्रता पतिः व्रतम् दृढ़निष्ठा ( कर्मधा० ) यस्याः तथाभूता ( ब० बी० ) सती शची इन्द्राणी पत्युः भतुंः इन्द्रस्य अनिच्छया इच्छां विना, त्वत्कृतात् शचीभर्तुः तिरस्कारात् तद्भर्ता स्वपत्नीम् इन्द्राणीम् तव स्वयंवरे समुपस्थातुं नानुमंस्यते इति भावः / विघ्नानाम् स्वयंवरे प्रत्यूहानाम् सिद्धये संपादनाय (10 तत्पु० ) यदि चेत् न संनिधात्री सन्निहिता भवेदिति शेषः, तहि राजाम् स्वयंवरे त्वद्-वरणार्थमागतानाम् नृपाणाम् व्रजस्य समूहस्य वैशसात् संहारात् ( उभयत्र ष० तत्पु० ) परस्परम् अन्योन्यमन्ते त्वद्-वरणाय स्पर्धा कुर्वन्तीति तथोक्ताः ( उपपद तत्पु० ) वरा: वरयितारो नृपाः ( कर्मघा० ) यस्मिन् तथाभूतः (ब० बी० ) स स्वयंवरः स्वयंवरविवाहःएव कुतः कस्मात् ! न कुतोऽपीति काकुः / / 78 // व्याकरण-व्रतम् यास्कानुसार 'वृणोतीति सत:' अर्थात् जो कर्तव्य वेन मनुष्य को घेरे रहता है। पतिः पातीति/ पा + डति / विघ्नः विहन्तीति + वि+ हन् + क / संनिधात्री सन्निधत्ते ( आत्मानम् ) इति सम् + नि + धा + तृच् + ङोप् / वैशसात् विशसति (हिनस्ति) इति वि + शस् + अच् ( कर्तरि) विशसः तस्य भावः कर्मवेति विशस + अण् / वरः वियते इति/वृ + अप् ( कर्मणि ) / स्वयंवरः स्वयम् + / + अप् ( भावे ) / अनुवाद-"( हे दमयन्ती ! ) यदि सती इन्द्राणी पति ( इन्द्र ) की इच्छा