________________ नैषधीयचरिते संयोग हो जाएगा। विद्याधर यह हेत्वलंकार कह रहे हैं। हमारे विचार से काव्यलिङ्ग है / मल्लिनाथ 'ने' अत्र संयोगार्थम् वियोग-प्रार्थनात् विचित्रालङ्कारः' कहा है / विचित्र का लक्षण यह है-'विचित्रं स्वविरुद्धस्य फलस्याप्त्यर्थमुद्यमः' / 'मम' 'मम' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 92 // न काकुवाक्यैरतिवाममङ्गगं द्विपत्सु याचे पवनं तु दक्षिणम् / दिशापि मद्भस्म किरत्वयं तया प्रियो यया वैरविधिवंधावधिः // 13 // अन्वय-द्विषत्सु अतिवामम् अङ्गजम काकुवाक्यः न याचे, (किं) तु दक्षिणम् पवनम् ( याचे ) / अयम् यया (दिशा ) प्रियः (वर्तते) तया दिशा भद्भस्म अपि किरतु ( यतः ) वैरविधिः वघावधिः ( भवति ) / टीका-द्विषत्सु शत्रुषु मध्ये अतिवामम् अतिकुटिलम् अतिविरोधिनमित्यर्थः अङ्गजम् कामम् ('अङ्गजं रुधिरेऽनङ्ग-केश-पुत्र-मदेऽङ्गजः' इति विश्वः ) / काकुः कण्ठध्वनिविशेष: तत्पूर्णः वाक्यैः (मध्यमपदलोपी स०) दोनताभरितोक्तिभिरित्यर्थः न याचे प्रार्थये, तु किन्तु दक्षिणम् दक्षिणदिग्भवम्, अथ च दानशीलम् / पबनम् वायुम् याचे। अयम् दक्षिणपवनः यया दिशया प्रियः नलः वर्तते इति शेष: तया दिशा दिशया मम भस्म (10 तत्पु०) मरणानन्तरं मम भसितम् अपि किरतु प्रक्षिपतु, यतः वैरस्य शत्रुतायाः विधिः विधानम् आचरणमित्यर्थः वधः मरणम् अवधिः अन्तः ( कर्मधा० ) यस्य तथाभूतः ( ब० वो०) भवतीति शेषः मरणे वैरं समाप्नोतीत्यर्थः यथा चोक्तम् 'मरणान्तानि वैराणि' // 93 // ___ व्याकरण-द्विषत्सु द्विष् + शतृ स० ब० / अङ्गाजम् अङ्गात् = मनसो जायते इति अङ्ग + /जन् + ड / वैरम् वीरस्य भाव इति वीर + अण् / वधः हिन् + अप, वधादेश। अनवाद–“शत्रुओं में से बड़ी भारी शत्रुता रखने वाले काम से मैं दीनताभरे वचनों द्वारा प्रार्थना नहीं करूंगो, किन्तु दक्षिण ( दक्षिण दिशा वाले, उदार). पवन से प्रार्थना करूंगी यह ( दक्षिण पवन ) जिस ( दिशा) से प्रिय आतेजाते हैं, उसी दिशा ( उत्तर ) से मेरी राख भी विखेर दे, क्योंकि शत्रुता करना मृत्यु तक ही सीमित रहता है" // 93 // टिप्पणी-इस श्लोक में कवि ने वाम और दक्षिण शब्दों में खूब व्यङ्ग्य भर रखा है / वाम सुन्दर को भी कहते हैं। कामदेव अतिवाम-अतिसुन्दर