________________ नैषधीयचरिते अनुवाद-विदर्भ नरेश की पुत्री ( दमयन्ती) उस ( नल ) के द्वारा दिये गए दिक्पालों के उस संदेश-कथन को अनसुनी सी करके उस भूतल के चन्द्रमा (नल ) को बोली // 2 // टिप्पणी-दमयन्ती ने देवताओं की संदेशमय सरस्वती को जब अनसुनी ही कर दिया, तो उसने उत्तर किस बात का देना था। वह नल से अपने ही, मन की बात पूछने लगी। ।अश्रुतवत् में उपमा और नल पर उर्वीतल-शीतल धतित्वारोप में रूपक है। 'नल' 'नल' यमक, अन्यत्र वृत्त्यनुप्रास है // 2 // मयाङ्ग ! पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् / न मह्यमत्रोत्तरधारयस्य किं ह्रियेऽपि सेयं भवतोऽधमणता // 3 // अन्वयः-अङ्ग ! मया भवान् कुलनामनी पृष्टः ( सन् ) अमू विभुच्य अन्यत् एव किम् उक्तवान् / अत्र मह्यम् उत्तरधारयस्य भवतः सा इयम् अघमर्णता हिये न किम् ? टोका-अङ्ग / इति सम्बुद्धी अव्ययम् मया दमयन्त्या भवान् त्वम् कुलं वंशश्च नाम अभिधेयं चेति कुलनामनी (द्वन्द्व) पृष्टः अनुयुक्तः सन् अमू कुलनामनी विमुच्य त्यक्त्वा उपेक्ष्येत्यर्थः अन्यत् अप्रसक्तम् देवसंदेशम् एव किम् कस्मात् उक्तवान् कथितवानसि यथा कश्चित् 'आम्रान् पृष्टः कोविदारान् आचष्टे' / अत्र कुलनामप्रश्नविषये मह्यम् उत्तरस्य प्रतिवचनस्य धारयस्य धारकस्य (ष० तत्पु०) भवतः तव सा इयम् एषा अधमर्णता ऋणिता ह्रिये लज्जायै न कि ? अपि तु ह्रिये एवेतिकाकुः / मया तव कुलं नाम च पृष्टं ,तस्योत्तरं त्वं मह्यं धारसि उत्तरादाने मे ऋणिना त्वया लज्जितव्यमिति भावः // 3 // व्याकरण-भवान् कुलनामनी पृष्टः पृच्छ द्विकर्मक होने से गौणकर्म 'भवान्' को कर्मवाच्य में प्रथमा हो रखी है। 'मह्यम् धारेरुत्तमर्णः' (1 / 4 / 35) से चतुर्थी। धारयस्य धारयतीति Vधृ + णिच् + शः ('अनुपसर्गाल्लिम्प०' 3 / 9 / 138) / अघमर्णता अधमर्णस्य भाव इति अधमर्ण + तल + टाप् / अधमणः अधमः ऋणेन इति मयूरव्यंसकादित्वात् निपातित / ह्रिये -ह्री + क्विप् ( भावे ) च०। अनुवाद-"श्रीमान् जी! मैने आप से कुल और नाम पूछा है, इन्हें छोड़ कर ( आप ) और ही ( अंट-शंट ) क्या कह बैठे है ? इस विषय में मेरे प्रति उत्तर के देनदार होते हुए आपकी देनदारी लज्जा के लिए नहीं है क्या?" // 3 //