________________ नवमः सर्गः 377 बात कही जाय, जो ठोस अथवा वजनदार हो। बात का बतंगड़ बना देना या बात पूरी-पूरी ही न कहना मूर्खता है। कुल और नाम न कहने में कारण बता देने से काव्यलिङ्ग है। गिर पर गरत्वारोप में रूपक है। पूर्वाध में कही सामान्य बात का उत्तरार्ध-गत विशेष बात द्वारा समर्थन होने से अर्थान्तरन्यास, 'गरी गिरः' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 8 // वृथा कथेयं मयि वर्णपद्धति: कयानुपूर्व्या समकेति केति च / क्षमे समक्षव्यवहारमावयोः पदे विधातूं खलु युष्मदस्मदी // 9 // अन्वयः-का वर्ण-पद्धतिः कया च आनुपूर्व्या मयि समकेति--इति इयं कथा वृथा ( अस्ति) / आवयोः समक्षम् व्यवहारम् बिधातुम् युष्मदस्मदी पदे क्षमे खलु / टीका-(हे दमयन्ति !) का किमात्मिका वर्णानाम् अक्षराणाम् पद्धतिः पंक्तिः वर्णसमूह इत्यर्थ: ( 10 तत्पु० ) कया किम्प्रकारया च आनुपूर्व्या क्रमेण मयि मद्विषये समकेति संज्ञात्वेन संकेतिता, अर्थात् यथा रकाराकार-मकाराकारविसर्जनीयात्मकः संकेतः ( रामः / क्रियते, तथैव मद्विषयेऽपि मे पित्रा किमात्मकाक्षरक्रमसंकेतः कृतः किं मे नामेति यावत् इति इयं कथा वार्ता वृथा व्यर्था अस्तीतिशेषः / ननु अज्ञाते नाम्नि कथं परस्परं व्यवहारः स्यादिति चेन्न, यतः आवयोः तव च मम च ( एकशेष ) समक्षम् प्रत्यक्षम् व्यवहारं विधातुं कर्तुम् युष्मच्च अस्मच्चेति युष्मदस्मदो ( द्वन्द्व ) पदे सुबन्ते क्षमे समथ खलु निश्चयेऽव्ययम् / वक्-श्रोत्रोः परोक्षे एव नामावश्यकता जायते; द्वयोः प्रत्यक्ष-स्थले तु परस्परं त्वम्' 'अहम्' इति सर्वनामप्रयोगेण सर्वोऽपि व्यवहार: सिद्धयतीति भाव : // 9 // व्याकरण-पद्धतिः पद्भयां हन्यते इति पद् + हन् + क्तिन् ( कर्मणि ) / आनुपूा-अनुर्वस्य भाव इति अनुपूर्व + ष्यन + ङीप् / अनुपूर्व पूर्वम् अनुगतमिति ( प्रादि स० ) / समकेति सम् + /कित् + लुङ ( कर्मवाच्य ) / आवयोः तव च मम च 'त्यदादीनां सहोक्ती यत्परं तच्छिष्यते' इस वार्तिक के अनुसार पर होने से 'अस्मद्' शब्द शेष रह गया है। समक्षम् अक्ष्णोः समीपमिति / युष्मदस्मदी शब्दपरक होने से आदेश का अभाव / अनुवाद-"(हे दमयन्ती!) कौन-सी अक्षर-पंक्ति किस क्रम से मेरे