________________ 400 नैषधीयचरिते टिप्पणी-दमयन्ती के कहने का भाव यह है कि मानवी की देवियों से क्या तुलना। फिर भी न जाने इस इन्द्र को क्या हो गया है कि जो मुझ मानवी के पीछे मर रहा है भले ही मैं भूलोक की मानवियों में सुन्दर हूँ किन्तु स्वर्गलोक की अप्सरा-जैसी नहीं हूँ। 'यहाँ विद्याधर और मल्लिनाथदोनों दृष्टान्तालंकार कह रहे हैं, क्योंकि पूर्वार्ध और उत्तरार्ध दोनों वाक्यों में परस्पर बिम्वप्रतिबिम्बभाव हो रहा है / 'काञ्चनेऽकिञ्चन' में छेक, अन्यत्र वृत्यनुप्रास है / / 28 // यथा तथा नाम गिरः किरन्तु ते श्रुती पुनमें बधिरे तदक्षरे / पृषत्किशोरी कुरुतामसंगतां कथं मनोवृत्तिमपि द्विपाधिपे // 29 // अन्वयः-ते यथा-तथा गिरः किरन्तु नाम, पुनः मे श्रती तदक्षरे बधिरे ( स्तः ) / पृषत्किशोरी द्विपाधिपे असंगताम् मनोवृत्तिम् अपि कथम् कुरुताम् ? टीका-ते इन्द्रादिदेवाः यथा-तथा येन तेन प्रकारेण गिरः वाचः किरन्तु प्रक्षिपन्तु नामेति कथञ्चिदर्थे; पुन: किन्तु मे मम श्रुती को तेषाम् देवानाम् अक्षरे एकस्मिन्नपि वर्णे (10 तत्पु०) बधिरे एडे श्रवणसक्तिरहिते इत्यर्थः स्तः, मे कौँ प्रणयनिवेदनविषयकम् तेषाम् एकमपि शब्दम् श्रोतुं न शक्नुतः इति भावः / पृषतः मृगस्येति यावत् (पृषच्च पृशतो बिन्दो कुरङ्गेऽपि च कीर्तितः' इतिविश्वः ) किशोरी नवयुवतिः (10 तत्सु० ) द्विपानां हस्तिनाम् अधिपे स्वामिनि गजपतेरिति यावत् (10 तत्पु० ) असंगताम् अयुक्ताम् मनसः वृत्तिम् भावम् मनोऽभिलाषमित्यर्थः (10 तत्पु० ) अपि कथम् केन प्रकारेण कुरुताम् करोतु न केनापीति काकुः / यथा मृगकिशोरी राजानमपि सन्तं गजम् नाभिलषति तथेवाहमपि देवानां राजानं सन्तमपि इन्द्रं वरुणादिकं चापि नाभिलषामीति भावः // 29 व्याकरण-श्रुती श्रूयते आभ्यामिति /श्रु + तिन् ( करणे ) द्विपः द्वाभ्याम् (शुण्ड-मुखाभ्याम् ) पिबतीति द्वि +/पा + क ( कर्तरि ) अधिपः अधिकं पातीति अधिक + /पा+कः / अनुवाद-"वे ( देवता लोग ) भले ही जैसे-तैसे जो भी शब्द कहें, कहें, किन्तु मेरे कान उनका अक्षर शब्द सुनने को बहिरे हुए बैठे हैं। मृग-किशोरी गजराज के विषय में इच्छा तक भी कैसे करे ?" // 29 //