________________ 407 नवमः सर्गः वा नलेन सहानिष्पन्ने पाणिग्रहणे अहं वह्नी वा जले वा शरीरं प्रक्षिप्य गलपाशेन बद्ध्वा वा आत्मघातं करिष्ये इति भावः // 35 // व्याकरण-द्रढीयः अतिशयेन दृढमिति दृढ + ईयसुन् , ऋ को र / प्रतिश्रुतम् प्रति +/ 0 + क्त ( भावे)। हुताशनः अश्नातीति/ अश्+ ल्यु ( कतरि ) अशनः हुतस्य हवीरूपेण दत्तस्य अशनः भक्षकः / कारिता/कृ+ णिच् + क्त + टाप् द्वि० / यहाँ अल्पाच्तरम्' (2 // 2 // 34 ) नियम से द्वन्द्व में 'वारि' पहले आना चाहिये था। अनुवाद-इसके अतिरिक्त मेरी दृढ़ प्रतिज्ञा सुनो। वे नरेश ( नल ) यदि मेरा पाणि-ग्रहण नहीं करेंगे तो मैं अग्नि, गल-पाश या जल द्वारा स्वयं अपने प्राणों की शत्रु बन जाऊँगी / / 35 // टिप्पणी-किसी कारण वश नल के साथ विवाह न होने पर दमयन्ती आत्मघात करने की प्रतिज्ञा कर बैठी है। वह या तो आग में कूद बैठेगी, या जल में छलांग मार देगी या फिर गले में फांस लगा देगी। नल के बिना वह कभी नहीं जीयेगी। 'वारि' 'कारि' में तुक मिलने से पदान्तगत अन्त्यानुप्रास, 'कारि' 'कर' में छेक अन्यत्र वृत्यनुप्रास है // 35 // निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा / धनाम्बुना राजपथे हि पिच्छिले क्वचिबुधैरप्यपथेन गम्यते // 36 // अन्वयः-यत्र आपदि सती क्रिया सर्वथा (आत्मानम् , न अवति, (तत्र ) निषिद्धम् अपि आचरणीयम् , हि राजपथे घनाम्बुना पिच्छिले ( सति ) बुधैः अपि क्वचित् अपथेन गम्यते / ___टीका-यत्र यस्याम् मापदि संकटे सती साध्वी शास्त्रानुमतेत्यर्थः क्रिया कार्यम् सर्वथा सर्वप्रकारेण केनापि प्रकारेणेति यावत् आत्मानम् न अवति रक्षति अर्थात् यस्मिन् संकटे आपतिते कथमपि जीवनरक्षा न संभवति, तत्र तस्मिन् संकटे निषिद्धम् प्रतिषिद्धम् अपि कायम आचरणीयं करणीयतामाफ्ततीत्यर्थः / आत्मघातोऽनुचितो निषिद्धश्चास्ति तथापि प्राणसंकटकाले सोऽनुमन्यते एवेति भावः / हि यस्मात् राज्ञः पन्थाः इति राजपथः तस्मिन् (10 तत्पु०) राजमार्गे घनम् सान्द्रम् यत् अम्बु जलम् तेन (कर्मधा० ) अथवा घनस्य मेधस्य अम्बुना (10 तत्पु० ) पिच्छिले पङ्किले सति बुधैः पण्डितैः अपि किं पुनः साधारणजनैः