________________ नवमः सर्गः 409 अन्वयः-वाग्मिषु तेषु स्त्रिया मया सम्यक् उत्तरम् वितरीतुम् जातु न शक्यते, तत् अत्र मद्भाषित-सूत्र-पद्धती ते प्रबन्धृता अस्तु प्रतिबन्धृता तु न ( अस्तु ) / टीका-वाग्मिषु बावदूकेषु अतिवक्तृष्विति यावत् तेषु इन्द्रादिषु स्त्रिया अबलया मया दमयन्त्या सम्यक् सन्तोषजनकतया विस्तरेणेति यावत् यथास्यातथा उत्तरं प्रतिवाचिकम् वितरीतुम् दातुम् जातु कदाचिदपि न शक्यते न प्रभूयते, संयतया वाचा स्त्रीजातीयया मया सुवानिपुणान् देवान् प्रति प्रतिसन्देशरूपेण बहु वक्तुं न पार्यते इत्यर्थः, तत् तस्मात् अत्र अस्याम् मम भाषितानि कथितानि ( 10 तत्पु० ) एव सूत्राणि सारभूतानि संक्षिप्तवाक्यानि ( कर्मधा० ) तेषां पद्धती पडक्त्याम् (10 तत्पु० ) ते तव प्रबन्धृता प्रबन्धकर्तृत्वम् भाष्यकारित्वमिति यावत् अस्तु, प्रतिबन्धृता प्रतिबन्धकत्वम् दूषकत्वमित्यर्थः तु न अस्तु मया सूत्र-रूपेण यत्किञ्चिदुक्तम् , तत् विस्तरशः देवेषु प्रतिपाद्य मम नलवरणकार्ये अनुकूलो भवेति भावः / / 37 // व्याकरण-वाग्मिष वाक एषामस्तीति वाच् + ग्मिनि ( मतुबर्थ ) / वितरीतुम् वि + Vतृ + तुमुन् , विकल्प से इ को दीर्घ / पद्धतो पद्भयां हन्यते ( गम्यते ) इति पद + हनु + तिन् ( कर्मणि ) / प्रबन्धुता प्रबध्नातीति प्र + Vबन्ध् + तृच = प्रबन्द्धा, तस्य भाव इति प्रबन्धु + तल् + टाप् / प्रतिबद्धता प्रबन्धृता की तरह ही व्युत्पत्ति है / अनुवाद-“वाक-पटु इन ( देवताओं ) को स्त्री जातिकी मैं अच्छी तरह उत्तर कदापि नहीं दे सकती हूँ, इसलिए सूत्र-रूप में बातों का सिलसिला जो मैंने कहा है, उसका तुम प्रबन्धकार ( भाष्यकार ) बन जाना किन्तु प्रतिबन्धक ( विरोधी ) न बनना // 37 // टिप्पणी --दमयन्ती के कहने का यह भाव है कि स्त्रियां मितवाक् हुआ करती हैं इसलिये देवताओं के विस्तृत संदेशों का उत्तर विस्तृतरूप में मैं कैसे दूँ। सूत्र-रूप में ही उत्तर दे रही हूँ, जिसका भाष्य अथवा विस्तृत विवरण तुम्हें ही करना होगा। सूत्र सार-भूत संक्षिप्त वाक्य को कहते हैं, जिसका लक्षण यों कर रखा है-"स्वल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् / अस्तोममनवा च सूत्रं सूत्रविदो विदुः / " व्याकरण, छन्द, दर्शन आदि ग्रन्थ मूलरूप से सूत्रों में ही