________________ अष्टमः सर्गः व्याकरण-विरहात् वि+रह + अच् ( भावे ) / तापात् /तप् + घञ् ( भावे ) / प्राचीम् प्र= अग्रे अञ्चतीति प्र + अञ्च + क्तिन् + ङीप् / अपराधैः अप + /राध् + घञ् ( भावे ) / रुषा /रुष् + विप् ( भावे ) तृ० / ___अनुवाद-“यह इन्द्र तुम्हारे विरह से ताप और रूप-रंग ( समान होने ) के कारण चन्द्रमा का भ्रम करता हुआ पूर्व दिशा से उदय हुए सूर्य पर, दूसरे के अपराधों से, क्रोध के मारे लाल बने नेत्र समूह डालता रहता है" // 62 // टिप्पणी- इन्द्र को तुम्हारा विरह सता रहा है। चन्द्रमा की किरणें उसे सूर्य की किरणों-जैसी उष्ण लगती हैं, अतः वह प्रातः उदय हुए सूर्य को भी भ्रमवश चन्द्रमा ही समझता रहता है, क्योंकि ताप, आकार-प्रकार और रूप-रंग में प्रातः कालीन सूर्य चन्द्र-सा होता है। चन्द्रमा ने इन्द्र को बहुत सता रखा है, उसे बड़ी उत्पोड़नायें दे रखी हैं इसलिए वह अपराधी चन्द्र के भ्रम से सूर्य पर अपनी क्रोध-भरी दृष्टियाँ डालता रहता है। यहाँ सादृश्य के कारण सूर्य पर चन्द्रभ्रान्ति होने से भ्रान्तिमान अलंकार है / 'याते' 'यं ते तथा 'शाङ्क' 'शाङ्की' में छेक, अन्यत्र वृत्त्यनुप्रास है / त्रिनेत्रमात्रेण रुषा कृतं यत्तदेव योऽद्यापि न संवृणोति / न वेद रुष्टेऽद्य सहस्रनेत्रे गन्ता स कामः खलु कामवस्थाम् / / 63 / / अन्वयः-त्रिनेत्रमात्रेण रुषा यत् तम्, तत् एव यः अद्य अपि न संवृणोति, स कामः अद्य सहस्र-नेत्रे रुष्टे ( सति ) काम् अवस्थाम् गन्ता इति न वेद खलु / ___टीका- त्रीणि नेत्राणि यस्य तथाभूतः ( ब० वी० ) महादेव इत्यर्थः त्रिनेत्र एव त्रिनेत्रमात्रम् तेन ( मात्र कात्स्यविधारणे इत्यमरः)। रुषा रोषेण यत् कृतम् नेत्राचिषा भस्मीकृत्य तस्य यत् अनङ्गत्वं कृतम् तत् एव य: कामः अद्यापि अद्य-पर्यन्तमपि न संवृणोति न निहते, तस्य प्रभावम् एतावद्दिनपर्यन्तमपि प्रतिकर्तुं न शक्नोतीत्यर्थः स कामः अद्य सहस्रं नेत्राणि यस्य तयाभूते (ब० वी० ) इन्द्रे इत्यर्थः रुष्टे कुपिते सति काम् अवस्थाम् दशाम् गन्ता गमिष्यतीति, महें न वेद जानामि खलु निश्चयेन / त्रिनेत्रधारिणा एव रुष्टेन कामोऽनङ्गतां नीतः इदानीं रुष्टेन सहस्रनेत्रधारिणाऽसौं कां दशां नीतोऽभविष्यत् इति न ज्ञायते इति भावः // 63 // व्याकरण-रुषा इसके लिए पिछला श्लोक देखिए / अवस्थाम् अव +