________________ अष्टमः सर्गः 315 मै यहाँ तुम्हारे पास आया हूँ, उसे सफल बना दो / विद्याधर ने यहाँ कायलिंग कहा है / शब्दालंकार वृत्त्यनुप्रास है। कल्याणि ! कल्यानि तवाङ्गकानि कच्चित्तमां चित्तमनाविलं ते। अलं विलम्बेन गिरं मदीयामाकर्णयाकर्णतटायताक्षि ! // 57 // अन्वयः हे कल्याणि ! तव अङ्गकानि कल्यानि कच्चित्तमाम् ? ते चित्तम् अनाविलम् कच्चित्तमाम् ? विलम्बेन अलम्; हे आकर्णतटायताक्षि ! मदीयाम् गिरम् आकर्णय / टीका हे कल्याणि भद्रे ! तव ते अङ्गकानि मृदूनि अङ्गानि कल्यानि सुस्थानि नीरोगाणीति यावत् ( 'कल्यौ सज्ज-निरामयो' इत्यमरः ) कच्चितमाम् इति प्रश्ने ( 'कच्चित्कामप्रवेदने' इत्यमरः ) अपि शरीरं सुस्थमित्यर्थः / ते चित्तम् मनः अनाविलम् अकलुषम् शान्तमित्यर्थः कच्चित्तमाम् ? विलम्बेन कालातिपातेन अलम् विलम्बो न कर्तव्य इत्यर्थः कर्णयोः तटौ प्रान्ती ( 10 तत्पु० ) मर्यादीकृत्येति आकर्णतटम् ( अव्ययी०) आयते दीर्घे ( सुप्सुपेति समासः ) अक्षिणी नयने ( कर्मधा० ) यस्याः तत्सम्बुद्धी ( ब० वी० ) कर्णपर्यन्तविस्तृतलोचने ! इत्यर्थः मदीयाम् मामिकाम् गिरम् वचनम् आकर्णय शृणु // 57 // व्याकरण-अङ्गकानि अङ्ग + क ( स्वार्थे ) / कच्चित्तमाम् कच्चित् + तमप ( अतिशायने ) + आम् विलम्बन निषेधार्थक 'अलम्' के साथ तृ० / मदो. याम् अस्मद् + छ, मदादेश / अनुवाद--“हे भाग्यवती ! शरीर से ठीक-ठाक हो न ? तुम्हारा मन (भी) शान्त-प्रसन्न है न ? विलम्ब व्यर्थ है; हे कर्ण प्रान्त पर्यन्त दीर्घ आँखों वाली ! मेरी बात सुनो" / / 57 // टिप्पणी-परस्पर भेंट होने पर सब से पहले राजी-खुशी पूछी जाती है। राजी से तन की तन्दुरुस्ती और खुशी से मन का स्वास्थ्य अभिप्रेत होता है / ये दो ही बातें नल भी दमयन्ती से पूछ रहे हैं / 'कल्या' 'कल्या' तथा 'कर्ण' 'कर्ण' में यमक. अन्यत्र वृत्त्यनुप्रास है। कौमारमारभ्य गणा गुणानां हरन्ति ते दिक्षु धृताधिपत्यान् / सुराधिराजं सलिलाधिपं च हुताशनं चार्यमनन्दनं च / / 58 // अन्वयः-( हे दमयन्ति / ) कौमारम् आरभ्य ते गुणानाम् गणाः दिक्षु