________________ 302 नैषधीयचरिते कमल के चिह्न बनते जा रहे हैं, जिससे मार्ग में कमलों की माला-जैसी बनती जाती थी। परों में कमल-चिह्न सामुद्रिक शास्त्र के अनुसार महाभाग्य के प्रतीक हैं। यहाँ पैरों और कमलों के भिन्न होने पर भी उनमें अभेदाध्यवसाय होने से भेदे अभेदातिशयोक्ति है / 'तवापि' में अपि शब्द के बल से 'औरों का तो कहना ही क्या' इस अर्थ के आ पड़ने से अर्थापत्ति भी है / 'मही' 'मही' में यमक, "पादो' 'पद्या' में छेक, अन्यत्र वृत्त्यनुप्रास है। ब्रवीति मे कि किमियं न जाने संदेहदोलामवलम्व्य संवित् / कस्यापि धन्यस्य गृहातिथिस्त्वमलीकसंभावनयाथवालम् // 48 // अन्वयः-'इयम् मे संविद् सन्देह-दोलाम् अवलम्ब्य किम किम् ब्रवीति' इति ( अहं ) न जाने / त्वम् कस्य अपि धन्यस्य गृहातिथिः असि, अथवा अलीकसंभावनया अलम् / टीका-इयम् एषा मे मम संविद् बुद्धिः ( 'स्त्री संविज्ञानसंभाष' इत्यमरः) मन इति यावत् सन्देहः संशय एव दोला पंखा ( कर्मधा० ) ताम् अवलम्ब्य आश्रित्य किम् किम् अर्थात् त्वम् नल: एव अन्यो वा, मामेव प्रति आगतः अन्यं प्रति वेत्यर्थः ब्रवीति वक्ति इति अहं न जाने वेनि न निश्चिनोमीत्यर्थः / त्वम् कस्य अपि मदतिरिक्तस्य धन्यस्य पुण्यशालिनः गृहे अतिथिः प्राघुणिकः असि मम तु नेति शेषः अथवा अन्यातिथित्वाभावविकल्पे ममैवातिथित्वे इति यावत् अलीका मिथ्या संभावना कल्पना ( कर्मघा०) तया अलम् अर्थात् एतादृशी कल्पना यत् त्वम् ममैव पावें आगतः न कार्या ममैतादृशः धन्यत्वाभावात् / / 48 // व्याकरण-संविद् सम् + /विद् + क्विप् ( भावे ) / सन्देहः सम् + / दिह + घन ( भावे ) / दोला दोल्यतेऽनयेति /दुल + घन ( करणे) + टाप् / धन्यः धनं लब्धा इति धन + यत् ('धनगणं लब्धा' 4 / 4 / 84) / अतिथिः अतति ( गच्छति, न तु तिष्ठति ) इति / अत् + इथिन् / मनु ने कहा है ---'एकरात्रं तु निवसन अतिथिब्रह्मिणः स्मृतः / अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते' ( 3 / 102) / यास्क के अनुसार 'अतति ( गच्छति ) तिथिषु ( पौर्णमास्यादिषु )' इति निपातनात् अथवा हमारे विचार से न तिथिः आगमन-निश्चितकालो यस्येति / संभावना सम् + Vभू + णिच् + युच् + टाप् / अलम् निषेधार्थक होने से 'संभावनया' में तृ० /