________________ नैषधीयचरिते __अनुवाद-हृदय से सोच-विचार कर ही उन ( मयं इन्द्र = नल ) का वरण कर चुकने पर ( अमर्त्य ) इन्द्र की यह कृपा मेरे लिए उसी तरह पश्चाताप-जनक नहीं जैसे मुक्ति चाहने वाले विद्वान् के लिए सांसारिक सुखों का त्याग पश्चात्ताप-जनक नहीं हुआ करता // 96 // टिप्पणी–मुक्ति-पथिक के लिए सभी सांसारिक सुख अपना आकर्षण खो बैठते हैं। उसे जरा भी पछतावा नहीं होता है कि ये सुख मेरे हाथ से कैसे जा रहे हैं। यही बात दमयन्ती की भी है। भूमीन्द्र ( नल ) को जब वह अपना मन दे चुकी, तो उसके लिए अब क्या स्वर्ग के इंन्द्र और क्या उनके साथ मिलने वाली स्वर्गीय आनन्द-मौज-कोई कुछ भी आकर्षण नहीं रखते / तुलना होने से उपमा है / 'भव' 'भवा' में छेक अन्यत्र वृत्त्यनुप्रास है। वर्षेषु यद्भारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु / तत्रास्मि पत्युर्वरिवस्ययेह शर्मोमिकिमारितधर्मलिप्सुः // 97 / / अन्वयः–आर्य-धुर्याः आश्रमेषु गार्हस्थ्यम् इव वर्षेषु यत् भारतम् स्तुवन्ति, तत्र पत्युः वरिवस्यया अहम् शर्मो 'लिप्सुः अस्मि / ____टीका–आर्येषु साघु धुर्याः अग्रगण्या श्रेष्ठा इत्यर्थः ( स० तत्पु० ) आश्र. मेषु ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ-संन्यासावस्थासु गार्हस्थ्यम् गृहस्थाश्रमम् इव वर्षेषु इलावृतादिनवभूखण्डेषु यत् भारतम् भारतवर्षम् स्तुवन्ति प्रशंसन्ति तत्र इह भारतवर्षे पत्युः भर्तुः नलस्य वरिवस्यया सेवया ('वरिवस्या तु शुश्रूषा' इत्यमरः) अहम् शर्म सुखम् तस्य या ऊर्मय: तरङ्गाः परम्परः इत्यर्थः (10 तत्पु०) ताभिः किर्मोरितः कर्बुरितः मिश्रित इति यावत् (त० तत्पु० ) ( "चित्रं किर्मीरकल्माष-शबलताश्च कर्बुरे' इत्यमरः) यो धर्मः कर्मानुष्ठानम् ( कर्मधा० ) तम् लिप्सु अभिलाषुका ( मधुपिपासुवत् द्वि० तत्पु० ) अस्मि / वृतेन नलेन सहाहम् नाना सुखमपि लप्स्ये तत्सेवया पतिव्रतोचितधर्ममपि च विधास्ये इति भावः // 97 // व्याकरण-घुर्या धुरमर्हन्तीति धुर् + यत् / गाहस्थ्यम् गृहे तिष्ठतीति गृह + /स्था + क, तस्य भाव इति गृहस्थ + व्यञ् / भारतम् भरतस्य (क्षत्रियविशेषस्य) इदमिति भरत + अण् / वरिवस्या /वरिवस्य + आ + टाप् / किर्मीरित किर्मोरं करोतीति (नामधातु ) किर्मीर + णिच् + क्त ( कर्मणि)। लिप्सुः लब्धुमिच्छुः इति लभ् + सन् + उः /