________________ सप्तमः सर्गः 233 पराजित कर लिया है, ( इसीलिए ) वह मण्डलाकार लपेटने के बहाने लाज के मारे अपने मुख-रूप शूड के अग्रभाग को छिपाता रहता है // 95 // टिप्पणी-जाँघों की तुलना कवि लोग हाथी के शुण्डादण्ड से किया करते हैं, क्योंकि शंड भी जाँघों की तरह नीचे से पतली और ऊपर से बड़ी-बड़ी होती जाती है,किन्तु दमयन्ती की जाँघे शूड को भी परास्तकर बैठी हैं। तभी तो लाज के मारे हाथी मुख छिपाता फिरता है। यह केवल कवि-कल्पना है, जो उत्प्रेक्षा बना रही है जिसके मूल में कुण्डलनच्छलन से होने वाली अपहनुति है / कर का चेतनीकरण होने से समासोक्ति भी है। 'लन' 'लेन' में छेक, अन्यत्र वृत्त्यनुप्रास हैं। अस्यां मुनीनामपि मोहमूहें भृगुर्महान्यत्कुचशैलशीली। नानारदालादि मुखं श्रितोरुासो महाभारतसर्गयोग्यः // 96 // अन्धयः-( अहम् ) अस्याम् मुनीनाम् अपि मोहम् ऊहे, यत् महान् भृगुः कुचशैलशीली ( अस्ति ); मुखम् नानारदाह्लादि ( अस्ति ), महाभारतसर्ग. योग्यः व्यासः श्रितोरु: ( अस्ति ) / ___टीका-अहम् अस्याम् दमयन्त्याम् मुनीनाम् भृग्वादीनाम् ऋषीणाम् अपि मोहम् व्यामोहम् आसक्तिमित्यर्थः ऊहे तर्कयामि मुनयोऽपि मोहिता भूत्वा एता. माश्रित्य तिष्ठन्तीति भावः यत् यस्मात् महान् विपुल: अथ च अतितपोनिष्ठ: भृगुः अतटः ('प्रपातस्त्वतटो भृगुः' इत्यमरः) अथ च एतनामा ऋषिविशेषः कुचौ स्तनौ एव शैली पर्वतौ ( कर्मधा० ) शीलयति सेवते इति तथोक्तः ( उपपद तत्पु० ) अस्तीति शेषः / मुखम् आननम् नाना अनेके ये रदाः दन्ताः ( सुप्सुपेति समासः ) तै: आह्लादयति प्रसादयतीति (तृ. तत्पु० ) तथोक्तम् ( उपपद तत्पु० ) सत् नारदम् देवर्षिविशेषम् आह्लादयतीति नारदानादि न नारदाह्लादि इत्यना० न अनार * अर्थात् तस्या मुखम् नारदानादि अस्तीत्यर्थः, महती भाः दीप्तिः ( कर्मधा० ) यस्य तथाभूतम् ( व० वी० ) यत् रतम् सुरतम् ( कर्मधा० ) तस्य सर्गः क्रिया तस्य योग्यः उचितः (10 तत्पु० ) व्यासः विस्तारः श्रितो आश्रितौ अरू सक्थिनी येन तथाभुत: ( ब० वी ) अथ च महाभारत य एतदाख्यग्रन्थविशेषस्य सर्गः रचनम् (10 तत्पु० ) तत्र योग्यः क्षमः (स० तत्पु०) ब्यास: एतत्संज्ञकमुनिविशेषः धितो सेवितो ऊरू येन तथाभूतः अस्तीति भावः / महातापसाः मुनयोऽपि दमयन्त्याम् आसक्ताः सन्तीति भावः // 96 //