________________ सप्तमः सर्गः 235 उत्प्रेक्षा है. जिसके मूल में अपने हो ऊपर जाँघों की भ्रान्ति होने से भ्रान्तिमान और दो विभिन्न 'पत्रों' में श्लेषवश अभेदाध्यवसाय होने से भेदे अभेदातिशयोक्ति है / शब्दालंकार वृत्त्यनुप्रास है / विधाय मूर्धानमधश्चरं चेन्मुञ्चत्तपोभिः स्वमसारभावम् / जाडयं च नाश्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारुः // 94 // अन्वयः- कदली तपोभिः मूर्धानम् अधश्चरम् विधाय स्वम् असारभावम् चेत् मुञ्चेत्, बलीयः जाड्यम् च न अञ्चेत् तदा इदम् ऊरु-चारु: यदि स्यात् ( तहि स्यात् ) / टीका-कदली रम्भा तपोभिः तपस्याभिः मूर्धानम् शिरः अधः नीचैः चरतीति तथोक्तम् / उपपद तत्पु० ) विधाय कृत्वा नीचैः कृतशिराः भूत्वेत्यर्थः स्वम् निजम् न सारस्य कठिनस्य भावम् निःसारत्वमित्यर्थः ( 10 तत्पु० ) चेत् यदि मञ्चेत् त्यजेत् , बलीयः अत्यधिकम् जाड्यम् जडस्य भावम् शैत्यमित्यर्थः न अञ्चत् गच्छेत् शीता न भवेदिति यावत्. तदा तहि इदम् अत्र इयमेवेति सुवचम् कदल्याः स्त्रीत्वात् ऊरुवत् सक्थिवत् चार: रमणीया ( उपमान तत्पु० ) यदि स्यात्, तर्हि स्यात् / दमयन्त्याः ऊर्वोः सौन्दर्यमवाप्तुम् चेत् कदली अधोमुखी उपरिचरणा च भूत्वा तपश्चरेत् जाड्यम् = मूर्खताञ्च परित्यजेत् तदैव तत्सौन्दर्यमवाप्नुयात् नान्यथेति भावः // 94 // ___ व्याकरण-अधश्चरम् अधः चर् + ट: ( कर्तरि ) / भावम् /भू + घन् ( भावे ) / जाड्यम् जड + ष्यन् / बलीयः अतिशयेन बलि इति बलिन् + ईयसुन् / चारु चरति ( चित्त) इति /चर् + उण् / __अनुवाद-कदली ( का तना ) तपस्याओं द्वारा सिर न'चे ( औ पॉब ऊपर ) करके, अपनी निस्सारता को त्याग दे और अत्यधिक जड़ता ( शीतलता, अज्ञानता ) न अपनाये, तो वह ( दमयन्ती की ) जांघों-जैसी सुन्दर हो जावे, तो हो जावे / / 94 / / टिप्पणी केले का तना दमयन्ती की जांघ की बराबरी करे, तो कैसे करे ? एक तो वह नीचे से अपेक्षाकृत स्थूल और ऊपर से छोटा होता जाता है जब कि जाँघ नीचे से छोटी, ऊपर से स्थूल होती जाती है। दूसरे वह भीतर से निस्सार साथ ही जड़ ( शीतल और निश्चेतन ) है, जबकि यह गर्म और