________________ 214 नैषधीयचरिते ____टीका-करस्य हस्तस्य अग्ने अग्रभागे (10 तत्पु० ) जाग्रत् प्रकाशमानः (स० तत्पु० ) शतकोटि: वज्रम् ( कर्मधा० ) यस्य तथाभूतः (ब० बी०) ('कुलिशं भिदुरं पवि. शतकोटिः' इत्यमरः ) इन्द्रः इत्यर्थः ययोः कुचयोः अर्थी याचकः अस्ति, तौ प्रसिद्धौ इमो एती कुचौ ( कर्म ) उन्मदिष्णु उन्मत्तम् सर्वम् निखिलम् श्रीफलम् मालूरफलम् बिल्वफलमिति यावत् ( कर्तृ) ( "बिल्वे शांडिल्य-शैलूषो मालूर-श्रीफलावपि' इत्यमरः ) उक्तकोषानुसारेण श्रीफलशब्दस्य पुंस्त्वे कवेर्नपुंसकप्रयोगश्चिन्त्यः चेत् यदि तुलयेत् तुल्योकुर्यात् कुचाभ्यां साम्यं कर्तुमिच्छेदिति यावत्, तदा तहि अधुना इदानीम् कुचयोः, वटीम् लध्वी कपदिकाम् कुचसौन्दर्यस्य लेशमिति यावत् लब्धुम् प्राप्तुम् न जातम् समर्थमिति शेषः, शक्तं स्यादित्यर्थः औपम्यातीतयोः कुचयोः साम्यमाप्तुमिच्छा बिल्वस्य उन्मादो मूर्खतेति यावत् अस्ति / अथ चात्रापरोऽप्यर्थ, तद् यथा-करस्याग्रे शतं कोटयः अर्बुदसंख्यकं द्रव्यं यस्य, सोऽपि उन्मत्तो महाधनी एतयोः कुचयोः अपिलाषं कुर्वन् सर्वश्रीफलं अर्थात् स्वकीयं लक्ष्मीफलरूपेणकथितम् अर्बुदसंख्यकद्रव्यम् तुलयेत् कुचाभ्यां समीकरणार्थं तुलायां धरेत् तोलयेदिति यावत्. तर्हि तस्य स्वीयं तत् सर्वं द्रव्यम् कुचयोः समक्षं बख्याः (क्षुद्र-कपदिकायाः ) अपि मूल्यं नार्हेत् / अमूल्यौ कुची धनेनालभ्याविति भावः / / 79 // ___ व्याकरण-अर्थी अर्थयते इति अर्थ + इन् / उन्मविष्णु उत् + /मद् + इष्णुच ( कर्तरि ) / वटी क्षुद्रो वटः कौड़ी ( 'वटः कपर्दे न्यग्रोधः' इत्यमरः ) + ङीप् ( अपचय अर्थ में ) अमरकोष में कहा हुआ है-'स्त्री स्यात्काचिन्मृणाल्यादिविबक्षापचये यदि'। __ अनुवाद-जिसके हाथ के अग्र भाग में वज्र चमक रहा है—ऐसा इन्द्र जिन कुचों का अभिलाषुक बना हुआ है, उनकी बराबरी यदि उन्मत्त समग्र बिल्व फल करने लगे, तो ( उनके सौन्दर्य की) कौड़ी लेश-मात्र भी बराबरी प्राप्त करने योग्य नहीं हो सके। ( एक अरब रुपया हाथ में रखे हुए महाधनी जिन कुचों का इच्लुक बना हुआ है. वह पागल ही होगा, यदि वह अरब रूपयों से उन ( कुचों) को तोले- उनका मूल्यांकन करे / उनके आगे तो समस्त अरब धन कोड़ी बराबर भी सिद्ध नहीं होगा) // 79 // टिप्पणी-कुचों की तुलना पके हुए बिल्व से कवि किवा करते हैं, लेकिन