________________ 228 नैषधीयचरिते बना रहना स्वाभाविक ही है / सामुद्रिकशास्त्र में स्त्रीगुप्तांग का पीपल पत्ते के आकार का होना शुभ माना गया है--'अश्वत्थ-दलसङ्काशं गुह्यं गूढमपि स्थितम् / यस्याः सा सुभगा नारी धन्या पुण्यरवाप्यते' // पत्त के स्वभावत: हिलने पर कवि की कल्पना है कि मानो पराभव-भय से कांप रहा हो, अतः उत्प्रेक्षा है, जिसका वाचक 'किम्' शब्द है, किन्तु विद्याधर अनुमानालङ्कार मान रहे हैं / 'पत्र-पत्रम्' में छेक. अन्यत्र वृत्त्यनुप्रास है। पाठक देखेंगे कि पिछले श्लोकों में कवि नल के मुंह से दययन्ती के अंगों को वस्त्रावृत ही बता रहा है और वस्त्रावृत होने के कारण ही वे उनकी दर्शन-पिपासा बढ़ा रहे हैं, अन्यथा उनसे उनकी विरक्ति हो जाती। ऐसी स्थिति में प्रथम बार दमयन्ती के साक्षात्कार में कवि द्वारा नल के मुँह से उसके वस्त्रावृत स्मरमन्दिर का 'चलपत्र-पत्राकार' रूप में वर्णन कराना कितना बेतुका और अश्लीलत्व-दोषपूर्ण है, स्वयं कल्पना कर लें। भ्र श्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरु सृष्टिः। दृष्टा ततः पूरयतीयमेकानेकाप्सरःप्रेक्षणकौतुकानि // 92 / / अन्वयः यत् अस्याः भ्रूः चित्रलेखा, नासा च तिलोत्तमा ऊरू-सृष्टिः च रम्भा ( अस्ति ) ततः इयम् एका अपि दृष्टा ( सती) अनेका“कानि पूरयति / टीका-यत् यस्मात् अस्याः भैम्याः भ्रू : चित्रा अद्भुता लेखा विन्यासः ( कर्मधा० ) यस्याः तथाभूता (ब० वी० ) अथ च चित्रलेखा एतदाख्या अप्सराः अस्ति नासा नासिका तिलात् तिलकुसुमात् उत्तमा उत्कृष्टा अथ च तिलोत्तमा एतदाख्या अप्सराः अस्ति, ऊर्वो: सक्थ्नोः सृष्टि: रचना (10 तत्पु०) रम्मा कदली अथ च, रंभा एतदाख्या अप्सराः ( 'रम्भा कदल्यप्सरसोः' इत्यमरः ) अस्ति, ततः तस्मात् इयम् एषा दमयन्ती एका केवला अपि दृष्टा विलोकिता सती अनेकासाम बह्वीनाम् अप्सरसाम् देवाङ्गनानाम् ( कर्मधा० ) प्रेक्षणात् दर्शनात् (10 तत्पु० ) कौतकानि कुतूहलानि (पं० तत्पु०) पूरयति पूर्णीकरोति / एकस्या अपि अस्याः भैम्याः दर्शनेन एतत्स्थितानेकासां चित्रलेखाद्यप्सरसां विलोकनानन्दं जनयतीति भावः / / 92 // . व्याकरण-चित्र चित्रयतीति /चित्र ( अद्भुतदर्शने ) + अच् ( कर्तरि ) /