________________ सप्तमः सर्गः 147 दमयन्ती पर कृष्णाष्टमी के आरोप से रूपक मानेंगे जो 'अथ' 'दृश्य' और '०चन्द्रा' के विग्रह से श्लिष्ट है / 'साधि' 'साधु' में छेक, अन्यत्र वृत्त्यनुप्रास है। पौष्पं धनुः किं मदनस्य दाहे श्यामीभवत्केसरशेषमासीत् / व्यधाद्विधेशस्तदपि क्रुधा किं भैमीभ्रुवौ येन विधिय॑धत्त / / 24 // अन्वयः-मदनस्य दाहे पौष्पम् धनुः श्यामी... शेषम् आसीत् किम् ? ईशः तत् अपि क्रुधा द्विधा व्यधात् किम् ? येव विधिः भैमी भ्रुवौ व्यधत्त / टोका-मदनस्य दाहे भस्मीकरणसमये पौष्पम् पुष्पसम्बन्धि पुष्परूपमित्यर्थः धनुः चापः अश्यामाः श्यामाः सम्पद्यमानाः भवन्तः इति श्यामीभवन्तः श्यामायमानाः इत्यर्थः केसराः किञ्जल्काः एव शेषाः अवशिष्टभागाः ( सर्वत्र कर्मधा० ) यस्य तथाभूतम् ( ब० वी० ) आसीत् किम् ? ईशः महादेवः तत् केसरमात्रावशिष्टं धनुः अपि धा क्रोधेन द्विधा द्विप्रकाराभ्याम् व्यधात् अकरोत् किम् ? भक्त्वा द्वयोः खण्डयोः पृथक् कृतवान् किमित्यर्थः येन द्विधा विभक्तेन केसरावशिष्टपौष्पचापेन विधि: ब्रह्मा भैम्याः दमयन्त्याः ध्रुवी भ्रूलते ( 10 तत्पु० ) व्यधत्त रचितवान् / दमयन्त्याः ध्रुवौ ब्रह्मणा कामस्य दग्धश्यामीभूतपौष्पधनुःखण्डाभ्यां विनिर्मित इव प्रतीयेते / धनुर्द्वयाकारं तस्याः भ्रूद्वयं कामोद्दीपकमस्तीति भावः // 24 // व्याकरण --मदनः माद्यति जनो येनेति /मद् + ल्युट ( करणे ) अथवा मदयतीति/मद् + णिच् + ल्यु ( कर्तरि ) / पौष्पम् पुष्पस्येदमिति पुष्प + अण् / व्यधात् , व्यधत्त वि + /धा + लुङ् / अनुवाद--कामदेव के ( महादेव द्वारा ) जलाये जाते समय ( उसका ) पुष्प-रूप धनुष ( जलकर ) काले पड़े केसर ( रेशे ) मात्र रूप में शेष रह गया था क्या ? महादेव ने क्रोध के मारे उसके भी दो टुकड़े कर दिये, जिनसे ब्रह्मा ने दमयन्ती की दो भौहें बनाईं क्या ? / / 24 // टिप्पणी----कवि इस श्लोक और अगले दो श्लोकों में दमयन्ती की भौंहों का वर्णन कर रहा है। काले-काले वक्राकार भौंहों पर कामदेव के जले, केसरमात्र अवशिष्ट पुष्प-धनुष के दो टुकड़ों की कल्पना की जा रही है। केसर इसलिए उल्लिखित किये जा रहे हैं कि भौहों के रोम फूलों के केसर-जैसे