________________ 198 नैषधीयचरिते जो बात स्वप्नावस्था में लोग देखते हैं, वह जाग्रदवस्था में वैसी नहीं मिलती है, किन्तु आश्चर्य है कि यहाँ स्वप्न और जाग्रत-दोनों अवस्थाओं में बिलकुल तालमेल बैठ रहा है। वास्तव में निशान्त का स्वप्न सच्चा ही होता है। शास्त्र में लिखा भी है-'गोविसर्जन-वेलायां दृष्ट्वा सत्यं फलं भवेत्' / विद्याधर यहाँ विरोधाभास अलंकार कह रहे हैं। जो 'मधुराधरा' हैं वह 'असीमलावण्यरदच्छदा' कैसे हो सकती है, क्योंकि मधुर मीठा और लवण ( नमकीन )दोनों परस्पर विरुद्ध हैं। लवण शब्द का सुन्दर अर्थ करके विरोध का परिहार हो जाता है / 'धुरा' 'धुरे' में छेक, अन्यत्र वृत्त्यनुप्रास है / यदि प्रसादीकुरुले सुधांशोरेषा सहस्रांशमपि स्मितस्य / तत्कौमुदीनां कुरुते तमेव निमिच्छय देवः सफलं स जन्म / / 43 // अन्वयः एषा स्मितस्य सहस्रांशम् सुधांशोः यदि प्रसादीकुरुते, तत् स देवः तम् एव निमिच्छय कौमुदीनाम् जन्म सफलम् कुरुते / टीका-एषा इयम् ( दमयन्ती ) स्मितस्य मन्दहासस्य सहस्र सहस्रतममित्यर्थः अंशम् भागम् ( कर्मधा० ) अपि सुधा अमृतम् अंशुषु किरणेषु यस्य तथाभूतस्य (ब० वी० ) चन्द्रस्येत्यर्थः यदि चेत् प्रसादीकुरुते प्रसादरूपेण चन्द्राय ददाति, तत् तर्हि स देवः चन्द्रः तम् स्मितसहस्रांशम् एव निमिच्छ्य पूजयित्वा कौमुदीभिः तस्य नीराजनं कृत्वेति यावत् कौमुदीनाम् ज्योत्स्नानाम् किरणानामित्यर्थः जन्म जनिम् सफलं सार्थकम् कुरुते विधत्ते / तस्याः सकाशात् स्मितं लेशं लब्ध्वा चन्द्रः स्वकौमुदीभिः तस्यैव नीराजना-रूपेण पूजां कृत्वा ताः कृतकृत्यीकरोति / चन्द्रकौमुदी दमयन्त्याः स्मितस्य सहस्रतमांशेनापि सादृश्यं न धत्त इति भावः // 43 // व्याकरण-स्मितस्य /स्मि + क्त ( भावे ) सहस्रांशः यहाँ सहस्र शब्द वृत्ति विषय में त्रिदश, त्रिभाग आदि शब्दों की तरह पूरणार्थक हैं अर्थात् सहस्रतमांशः / प्रसादीकुरुते प्रसाद + च्वि ईत्व /कृ + लट् / कौमुदी इस शब्द की व्युत्पत्ति इस प्रकार की जाती है-“को (पृथिव्यां ) मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति कु + /मुद् + धन + ङीप् (पृषोदरादित्वात् साधुः ) / निमिच्छय नि + /मिच्छ् + ल्यप् / अनुवाद-यह ( दमयन्ती ) मुस्कान का हजारवाँ भाग भी यदि प्रसाद के