________________ सप्तमः सर्गः है कि दन्तपंक्तियाँ मानो मुखचन्द्र से टपकी ज्योत्स्ना की ठोस अवस्था को प्राप्त बूंदें हों। इसलिए यह उत्प्रेक्षा ही है। चन्द्र से आधिक्य बताने में व्यतिरेक है। विद्याधर ने यहाँ अतिशयोक्ति भी मानी है / 'चन्द्रा' 'चन्द्रिका' तथा 'बिन्दु' 'वृन्द' मे छेक, अन्यत्र वृत्त्यनुप्रास है / सेयं ममैतद्विरहातिमूर्छातमोविभातस्य विभाति संख्या। महेन्द्रकाष्ठागत रागक/ द्विजैरमीभिः समुपास्यमाना // 45 // अन्वयः-सा इयम् मम एतद्वि."तस्य महेन्द्र.. की अमीभिः द्विजैः समुपास्यमाना संध्या विभाति / टीका-सा इयम् एषा दमयन्ती मम एतया दमयन्त्या सह यो विरहः वियोगः तेन या आति: तजनिता पीडेत्यर्थः तया या मूर्छा मोहः ( सर्वत्र 40 तत्पु० ) एव तमी रजनी रात्रिरिति यावत् ( 'रजनी यामिनी तमी' / इत्यमरः) (कर्मधा० ) तस्याः विभातस्य प्रातःकालस्य (10 तत्पु० ) महेन्द्रस्य मघोनः काष्ठागतरागः (10 तत्पु० ) काष्ठम् उत्कर्षम् गतः प्राप्तः ( द्वि० तत्पु० ) यो रागः प्रणयः अथ च महेन्द्रस्य काष्ठां दिशाम् पूर्वदिशामित्यर्थः ( 'काष्ठोत्कर्षे स्थितौ दिशि' / इत्यमरः) गतः रागः लालिमा तस्य की जनिका (10 तत्पु०) अमोभिः एतैः प्रत्यक्षं दृश्यमानैः द्विजैः दन्तः अथ च विप्रैः ( 'दन्त-विप्राण्डजाः द्विजाः' / इत्यमरः ) समुपास्यमाना सेव्यमाना सन्ध्या प्रातःसन्ध्या निशान्तः इति यावत् बिभाति राजति / दन्तज्योत्स्नया मे विरहाधिमूर्छानिशाम् अपाकुर्वतीयं दमयन्ती प्रातःसन्ध्येव प्रतीयते इति भावः // 45 // व्याकरण-आर्तिः आ + /ऋ + क्तिन् ( भावे ) / मूर्छा मूर्छ + अङ् ( भावे ) + टाप् / तमी तमम् अस्यामस्तीति तम + इन् (मतुबर्थ ) + ङीप् / द्विजैः द्वाभ्यां जायते इति द्वि + / जन् + ड। ब्राह्मण पहले गर्भ से तब संस्कारों से होता है ( 'जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते' ) / दांतों के सम्बन्ध में व्युत्पत्ति द्विर्जायते होगी, क्योंकि दांत दो बार होते हैं (पृषोदरादित्वात् रेफ लोप ) / समपास्यमाना सम् + उप् + आस् + शानच् ( कर्मवाच्य ) उप उपसर्ग लगने से आस् धातु सकर्मक हो जाता है / अनुवाद - ( अपने में ) इन्द्र के राग (प्रेम ) को काष्ठा (चरम सीमा) को पहुँचा देने वाली, इन द्विजों ( दांतों) से शोभायमान वह यह ( दमयन्ती)