________________ सप्तमः सर्गः 145 समारोप होने से समासोक्ति, चन्द्र और कमल की अपेक्षा मुख में अधिकता बताने से व्यतिरेक और क्रमशः शब्दों का अन्वय होने से यथासंख्य है, किन्तु मल्लिनाथ धरोहर की कल्पना में उत्प्रेक्षा मान रहे हैं / विद्याधर अतिशयोक्ति भो कह रहे हैं क्योंकि दो विभिन्न श्रियों शोभा और धन में अभेदाध्यवसाय हो रखा है / 'आस्ये' 'दास्ये' स और य की तथा 'श्री श्रिये' में श र की आवृत्ति होने से छेक और अन्यत्र वृत्त्यनुप्रास है। अस्याः मुखश्रीप्रतिबिम्बमेव जगाच्च तातान्मुकुराच्च मित्रात् / अभ्यर्थ्य धत्तः खलु पद्मचन्द्रो विभूषणं याचितकं कदाचित् // 56 / / अन्वयः-पद्म-चन्द्रौ ( क्रमशः ) तातात् जलात् च मित्रात् मुकुरात च अभ्यर्थ्य अस्या मुखश्रीप्रतिबिम्बम् एव याचितकम् विभूषणम् कदाचित् धत्तः खलु। टीका-पद्मम् कमलम् च चन्द्रः चन्द्रमाः च तौ ( द्वन्द्व ) यथासंख्यम् तातात् पितुः जलात् सलिलात् मित्रात् सुहृदः मुकुरात् दर्पणात् च अभ्यय याचित्वा अस्याः दमयन्त्याः मुखस्य वदनस्य श्रियः शोभायाः प्रतिबम्बम् प्रतिच्छायाम् ( उभयत्र ष० तत्पु० ) एव याचितकम् याचनया लब्धं वस्तु विभूषणम् कदाचित् न तु सर्वदा धत्तः धारयतः खलु। जलोत्पन्नत्वात् पद्मस्य पिता जलम् , उज्ज्वलत्वात् गोलाकारत्वाच्च सादृश्येन मुकुरः चन्द्रमित्रम् / स्तानसमये जले, मुख-प्रसाधनसमये च मुकुरे दमयन्त्या मुखश्रियः प्रतिबिम्बं पतति तदेव च पितुः जलस्य सकाशात् याचित्वा पद्मदिवा, मित्रस्य मुकुरस्य च सकाशात् याचित्वा चन्द्रमा रात्री भषणत्वेन धत्त / पद्मचन्द्रयोः शोभा निजा न, किन्तु याचनया लब्धास्तीति भावः // 56 // . व्याकरण-श्रीः इसके लिए पीछे श्लोक 38 देखिए। अभ्यर्थ्य अभि + अर्थ + ल्यप् / याचितकम् योचितेन प्राप्तमिति याचित + कन् / विभूषणम् विभूष्यतेऽनेनेति वि + /भूष् + ल्युट् ( करणे ) / अनुवाद-कमल और चन्द्रमा ( क्रमशः ) पिता जल और मित्र दर्पण से माँगकर इस ( दमयन्ती ) की मुख-शोभा के प्रतिबिम्ब को ही माँगे हुए भूषण के रूप में कभी धारण कर लेते हैं, ( कभी नहीं ) // 56 // टिप्पणो-अन्य स्त्रियों के मुख कमल और चन्द्रमा के सदृश भले ही हों,