________________ 110 नैषधीयचरिते कपोलपत्रान्मकरात्सकेतुभ्रूभ्यां जिगीषुधनुषा जगन्ति / इहाबलम्व्या स्ति रति मनोभू रज्यद्वयस्यो मधुनाधरेण // 60 // अन्वयः-कपोल-पत्रात् मकरात सकेतुः, भ्रूभ्याम् धनुषा जगन्ति जिगीषुः अधरेण मधुना रज्यद्वयस्यः मनोभूः रतिम् अवलम्ब्य इह अस्ति / टीका -- कपोलयोः गण्डस्थलयोः पत्रात् पत्रभङ्गात् पत्रावलीरूपेण चित्रितात् इत्यर्थः ( स० तत्पु० ) मकरात् मकराख्यमत्स्यात् कारणात् केतुना ध्वजेन सह वर्तमानः ( ब० वी० ) धुतमकरकेतुरित्यर्थः, भ्रूभ्याम् भ्रू-युगलेन धनुषा चापेन जगन्ति त्रिभुवनानि जिगीषु: जेतुमिच्छु: जगज्जयार्थं धृतभ्र रूपचापः इत्यर्थः अधरेण अधरोष्ठेन मधुना वसन्तेन रज्यन् अनुरक्तीभवन् वयस्यः सखा (कर्मधा० ) यस्य तथाभूतः (ब० वी० ) अनुरक्ताधररूपवसन्तमित्रयुक्तः अथ च आधरेण अधरसम्बन्धिना मधुना रसेन रज्यन् रक्तवर्णीभवन् वयस्यः अधर एव सखा यस्य तथाभूतः मनोभूः कामः अथवा एतदाख्यो देवः रतिम् प्रीतिम् अथ च एतदाख्यां स्बवल्लभाम् अवलम्ब्य अङ्गीकृत्य तया सहेत्यर्थः इह दमयन्त्याः मुखे वदने अस्ति / कामः कपोलपत्रभङ्गात्मकमकरं ध्वजम् , भ्र रूपं चापं अधर-रूपं मित्र. वसन्तं च सह कृत्वा रतिसहितो दमयन्ती-मुखे निवसतीति भावः // 60 // व्याकरण-जिगीषु! /जि + सन् + उः / रज्यत् /रज्ञ् + शतृ / मनोभूः मनसो भवतीति मनस् + /भू + क्विप् / __ अनुवाद-गालों पर बनी चित्रकारी में मगरमच्छ के रूप में ध्वज लिये भौंहों के रूप में धनुष द्वारा जगत् जीतने का इच्छुक, अधर के रूप में मधु ( वसन्त, माधुर्य ) प्रिय मित्र से युक्त काम रति ( प्रेम, स्वपत्नी ) को लिये हुए इस ( दमयन्ती ) के मुख में विद्यमान है // 6 // टिप्पणी-भगवान् कामदेव निज ध्वजा, धनुष, मित्र वसन्त और पत्नी रति को साथ लिये ऐसा लग रहा है मानो दमयन्ती के मुख पर डेरा डाले हुये हों। गालों पर पत्रभङ्ग-रूप में चित्रित मगर मानो उसकी ध्वजा हो, भौंहें मानों उसका धनुष हो, मधुर अधर मानो उसका मित्र वसन्त हो और प्रीति मानो रति हो / भाव यह निकला कि दमयन्ती का मुख कपोलों पर रची चित्रकारी, भौंहें और अधर देखकर जगत् के हृदय में काम भड़क उठता है / हमारे विचार में उत्प्रेक्षा है जिसके मूल में पत्रभङ्ग पर केतुत्वारोप, भ्र पर धनुष्ट्वारोप, अधर