________________ सप्तमः सर्गः वेलामतिक्रम्य पृथु मुखेन्दोरालोकपीयूषरसेन तस्याः। नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयतः स्म दृष्टी॥ 4 // अन्वयः- नलस्य दृष्टी तस्याः मुखेन्दोः आलोक-पीयूष-रसेन पृथुम् वेलाम् अतिक्रम्य रागाम्बुनिधी विवृद्धे सति तुङ्गो कुची आश्रयतः स्म / ____टोका- नलस्य दृष्टी नयने तस्याः दमयन्त्याः मुखम् वदनम् एव इन्दुः चन्द्रः तस्य ( कर्मधा० ) आलोक: विलोकनम् अथ च प्रकाशः (आलोको दर्शनोद्योती' इत्यमरः ) एव पीयूषम् अमृतम् ( कर्मधा० ) तस्य रसेन स्वादेन अथ च जलेन जलप्रवाहेणेति यावत् (10 तत्पु०) ( 'गुणे रागे द्रवे रसः' इत्यमरः ) पृथुम् महतीम् वेलाम् कालम् दूत्यसमयमित्यर्थः अथ च मर्यादाम् तटसीमामित्यर्थः ( 'वेला काल-मर्यादयोरपि' इत्यमरः ) अतिक्रम्य उल्लङ्घय रागः अनुराग एव अम्बुनिधिः समुद्रः तस्मिन् ( कर्मधा० ) विवृद्ध वृद्धि प्राप्ते सति दमयन्त्याः तुङ्गो उच्चौ कुचौ स्तनौ आश्रयतः स्म जुषाते स्म / यथा चन्द्रप्रकाशेन समुद्रस्य जलप्रवाहे वृद्धि गते सति विमजनभयात् कोऽपि जन उच्चस्थानम् आश्रयति, तद्वत् नलस्य नयने अपि प्रियायाः मुखदर्शनेन अनुरागे वृद्धि गते सति पश्चात् तस्याः उच्चकुचयोः स्थिति लेभाते इति भावः // 4 // __व्याकरण-आलोक: आ + लोक + घञ् ( भावे ) / पृथु प्रथते इति /प्रथ् + कु सम्प्रसारण / अम्बुनिधी अम्बूनि निधीयन्तेऽत्रेति अम्बु + नि + Vघा + कि ( अधिकरणे)। अनुवाद-नल की आँखें उस ( दमयन्ती) के मुख-रूपी चन्द्रमा के समय, तीरभूमि ) को अतिक्रमण करके राग-रूपी समुद्र के बढ़ जाने पर ऊंचे कुचों का आश्रय ले बैठे // 4 // टिप्पणी-सीधी-सी बात यह है कि नल ने दमयन्ती का चाँद-जेसा चेहरा देखा तो उसके प्रति अनुराग उमड़ पड़ा। निज दृष्टि उन्होंने उसके उभरे उरोजों पर टिका दी। अपने इस आनन्द-क्षण में वे बिलकुल भूल गये कि वे दूत बनकर आये हुए हैं, प्रेमी बनकर नहीं / इसपर कवि ने साङ्गोपाङ्ग रूपक का अप्रस्तृतविधान प्रयुक्त किया है ( मुख बना चांद, उसका दर्शन बना चांद का प्रकाश. वही बना अमृत-प्रवाह जिससे राग-रूपी समुद्र दौत्यरूपी सीमा को लाँघ गया / )