________________ 71 नैषधीयचरिते टिप्पणी-यहाँ भ्रान्ति कवि ने विच्छित्तिपूर्ण बताई है, अतः भ्रान्तिमान अलंकार है / 'ताम्बू' 'जाम्बू' में पदान्तगत अन्त्यानुप्रास, अन्यत्र वृत्त्यनुप्रास है। 'महो' 'मोह' 'मूहे' में वर्णों की आवृत्ति एक से अधिक बार होने के कारण वृत्त्यनुप्रास ही है, छेक नहीं। "विलोकयामास सभाम्' ( श्लो० 58 ) में उल्लिखित सभा शब्द के विशेषणात्मक उपवाक्य इस श्लोक में समाप्त हुए हैं। तस्मिन्नियं सेति सखीसमाजे नलस्य संदेहमथ व्युदस्यन् / अपृष्ट एव स्फुटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् / / 72 // अन्वय:-अथ तस्मिन् सखी-समाजे नलस्य सन्देहम् व्युदस्यन् स कः अपि रूपातिशयः अपृष्टः एव स्वयम् ताम् स्फुटम् आचचक्षे / टीका-अथ सभामण्डपस्यावलोकनानन्तरम् तस्मिन् सखीनाम् आलीनाम् समाजे मण्डल्याम् नलस्य संदेहं संशयम् व्युदस्यन् अपाकुर्वन् निवारयन्निति यावत् स प्रसिद्धः कोऽपि विलक्षणः इत्यर्थः रूपस्य सौन्दर्यस्य अतिशयः उत्कर्षः लोका. तोतसौन्दर्यमिति यावत् अपृष्टः अकृतप्रश्नः एव स्वयम् आत्मानम् ताम् दययन्तीम् स्फुटम् स्पष्टं यथा स्यात्तथा आचचक्षे कथितवान् / सुन्दरीणां सखीनां मन्ये प्रथम नलस्य सन्देहोऽभवत् एतासु का दमयन्ती भविष्यतीति किन्तु यदा तेनैकस्यां युवत्यां सखीनामपेसया 'लोकोत्तर' सौन्दर्य दृष्टम्, तदा इयमेवास्ति दमयन्तीति सन्देहनिवारणपूर्वकं निश्चयमकरोत्' दमयन्ती स्वयमेव स्वसौन्दर्यातिशयेन परिचयमपृष्टापि आत्मानं परिचायितवतीति भावः / / 73 // ___ व्याकरण--सखी-- इसके लिए पीछे श्लोक 58 देखिए / समाजः सम् + V अज् + घञ् / व्युदस्यन् वि + उद् + / अस् + शतृ अतिशयः अति + Vशी + अच् / आचचक्षे आ + V चक्ष + लिट् ( आत्मने० ) / ___ अनुवाद - उस सखी मंडली में नलका संदेह मिटाता हुआ कोई प्रसिद्ध सौन्दर्यातिशय विना पूछे ही उस (दमयन्ती) का स्पष्ट ऐलान कर गया / / 73 // टिप्पणी-सभी सखियों के सौन्दर्य को अतिक्रमण कर देने वाला अद्भुत सौन्दर्य सामने आया देख कर नल तत्काल जान गये कि निस्सन्देह यही दमयन्ती है / विद्याधर के अनुसार 'अत्रातिशयोक्तिरलङ्कारः। रूपातिशय और रूपातिशयवाली में अभेद कर दिया है / शब्दालंकार वृत्त्यनुप्रास है / भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् / नाकि मध्ये स्फुटमप्युदीतं तस्यानुबिम्ब मणिवेदिकायाम् // 74 //