________________ नैषधीयचरिते लोकस्रजि द्यौदिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः / कि तुमर्थी यदि सोऽपि रागाउजागति कक्षा किमतः परापि / / 81 // अन्वयः-( हे दमयन्ति ! ) लोक-जि द्यौः ( महती ), दिवि च आदितेयाः ( महान्तः), आदितेयेषु अपि महेन्द्रो महान् / सः अपि रागात् यदि किंकर्तुम् अर्थी, अतः परा अपि कक्षा जागति किम् ? // 81 // ___टोका-(हे दमयन्ति ! ) लोकानाम् चतुर्दश-भुवनानाम् स्रजि मालायाम् शृङ्खलायामिति यावत् धौः स्वर्गः महती अस्तीति शेषः स्वर्गो हि सर्वलोकेभ्यः उत्कृष्ट इत्यर्थः, विवि स्वर्गे च आदितेयाः अदितिपुत्रा देवाः महान्तः सन्ति, आदितेयेषु अपि महेन्द्र: महान्; स महेन्द्रः अपि रागात् स्वाभाविकानुरागात् हेतोः पदि किंकर्तुम् तव किङ्करीभवितुम् अर्थों इच्छुकः तहि अतः इन्द्रभर्तृत्वात् परा उत्कृष्टा कक्षा काष्ठा उत्कर्षावस्थेश्यर्थः जागति किम् राजति किम् नेति काकुः / स्वमेतत् स्वभाग्यस्य परमोत्कर्ष मन्यस्व यत् इन्द्रः त्वयि किंकरतामभिलषतीति भावः // 81 // __व्याकरण-द्यो: यास्कानुसार 'द्योतते इति सतः'। आदितेयाः अदितेरपत्यानि पुमांस इति अदिति + ढक / किंकर्तुम् अर्थी अर्थ धातु के इच्छार्थक होने से समानकर्तृकता में तुमुन् / अनुवाद-(हे दमयन्ती ! ) (चौदह) भुवनों की शृङ्खला में स्वर्ग सब से बढ़-चढ़कर है; स्वर्ग में देवता बड़े हैं और देवताओं में महेन्द्र बड़े हैं, वे भी अनुरागवश यदि तुम्हारा सेवक बनना चाह रहे हैं, तो ( उत्कर्ष की ) इससे आगे पराकाष्ठा क्या है ? // 81 / / टिप्पणी-इससे बड़ी भाग्यवान् सुन्दरी विश्व में कौन हो सकती है, जिसका सभी लोकों का सर्वश्रेष्ठ व्यक्ति इन्द्र किंकर बनने जा रहा हो / यहाँ चौदह लोकों में से पूर्व-पूर्व की अपेक्षा उत्तर-उत्तर में उत्कर्ष कहा गया है, इसलिए सार अलंकार है। 'दितेया' 'दितेये' तथा 'महा' 'महे' में छेक, अन्यत्र वृत्त्यनुप्रास है। पदं शतेनाप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः। कुरु प्रमादं तदलं कुरुष्व स्वीकारकृद्मनटनश्रमेण // 82 // अन्वयः-इन्द्रः शतेन मखैः यत् पदम् आप स तस्मै ते याचन-चाटुकारः ( अस्ति ) / ( त्वम् ) प्रसादम् कुरु / तत् स्वीकारः श्रमेण अलंकुरुष्व /