________________ नैषधमहाकाव्यम् / समययः / ताच तद्रत्नाधिकं श्रेष्ठवस्तु भूयिष्ठं चेति चिरस्नरत्नाधिकं 'रत्नं स्वजाती श्रेष्ठेऽपी'त्यमरः / स्वं धनमादाय तस्मिन् वने निलीयान्तर्धाय निवसन् वर्तमानोऽ. पातिधिरिवेत्युस्प्रेक्षा / तेन नलेन तडागः सरोविशेषोऽवनीभुजा राज्ञा दहशे दृष्टः। उस राजा ( नल) ने बहुत समय बढ़े हुए, प्राचीन रत्नों (अपने धन ) को मथने के मयसे लेकर उस (नलके उपवन ) में छिपे हुए समुद्र के समान ( अपने कोडासरको) देखा। [लोकमें भी कोई धनवान् व्यक्ति चोरीके मयसे अपने चिरसञ्चित धनको लेकर वनमें छिप जाता है। नलका क्रोडासर समुद्र के समान वात रत्नोंसे भरा हुमा एवं गम्भीर या] // 107 // पयोनिलीनाभ्रमुकामुकाबलीरदाननन्तोरगपुच्छसच्छवीन् / जलार्द्धरुद्धस्य तटान्तभूमिदो मृणालजालस्य निभाद् बभार यः // 108 / / यदुकं धनमादायेति, तदेवात्र सम्पादयति नवमिः श्लोकः पय इत्यादिभिः / यस्तडागः जलेनार्द्धरुद्धस्य अर्द्धग्छनस्य तटान्तभूमिदस्तरप्रान्तनिर्गतस्येत्यर्थः / मृणालजालस्य बिसवृन्दस्य निमायाजादिस्यपह्नवालधारः, 'निभो व्याजसरक्षयोरिति विश्वः / अनन्तोरगस्य शेषाहे; पुच्छेन सच्छवीन् सवर्णान् तदवलानित्यर्थः, पयोनिलीनानामभ्रमुकावलीनामरावतश्रेणीनां रदान् इन्तान् बभार / तत्रैक एवै. रावतः, अन स्वसंख्या इति व्यतिरेकः / अभ्रमुकामुका इति द्वितीयासमासो मधुपि. पासुवत् , 'न लो'श्यादिना षष्ठीप्रतिषेधात् 'लषपतेत्यादिना कमेरुकप्रत्ययः॥ (मागेके 1 / 117 ) इलोकमें समुद शोमाका चोर इस तडागको कहा गया है, मत. एव वहाँ तक समुद्र-धर्मोका वर्णन करते हैं-) जो तडाग पानीसे भाषा ढके हुए तट प्रान्त भूमिसे बहिर्गत मृगाल-समूहके कपटसे शेषनागको पूँछके समान सुन्दर कान्तिवाले तथा जहमें डूबे हुए ऐरावतके दन्त-समूहको धारण करता था। (पानीने माधे छिपे हुए तथा आधे तौर भूमिके ऊपर निकाले हुए मृगाल-समूह ऐसे मालूम पड़ने थे कि वे शेषनाग की पूंछके समान, पानी में डूबे हुए ऐरावोंके दन्त-समूह हो। समुद्रसे एक ऐरावत निकला था, किन्तु इस तडागमें अनेक ऐरावत डूबे हुए थे, अतएव यह समुद्रसे मी श्रेष्ठ था) // 108 // तटान्तविधान्ततुरङ्गमच्छटास्फुटानुबिम्बोदयचुम्बनेन यः। बभौ चलद्वीचिकशान्तशातनैः सहस्रमुचैःश्रवसामिव श्रयन् / / 106 / / तटान्तेति / पस्तडागस्तटान्ते तीरप्रान्ते विश्रान्ता या तुरङ्गमच्छटा नलानीता. वश्रेणी तस्याः स्फुटानुबिम्बोदयचुम्बनेन प्रकटप्रतिविम्वाविर्भावप्रीत्या निमित्तेन च एककशस्तासां वीचीनां कशानामन्ते। शातनैरुप्रताउनः, 'अधादेस्ताडनी कशे'त्यमरः, चलदुखदुःश्रवसा सहस्रं श्रयन् प्राप्नुवषिव बभावित्युरप्रेक्षा, व्यतिरेका पूर्ववत् / एतेन महायानामुग्धेसवासाम्ब गम्बत इबलहारेण वस्तुवनिः // 109 //