Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 728
________________ एकादशः सर्गः। 656 चलदिः दलैः कुश्शानां पत्रैरेव, मण्डलाः खड्गैः कुशपत्ररूपखड्गैरित्यर्थः, 'खड़गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः / कोक्षयको मण्डलामः करवालः कृपाणवत् // ' इत्यमरः / अत्र रूपकालङ्कारः; भिन्नात् विदारितात् , अभ्रमण्डलात् मेघमण्डलात् , गलद्भिः स्रवद्भिः, जलैः जातः सेको यस्य सः कुशस्य स्तम्बः दर्भगुल्मः, 'अग्रकाण्डे स्तम्बगुल्मी' इत्यमरः, नेत्राभ्यां निपीयमानः आदरात् दृश्यमानः सन् . तव चित्राय विस्मयाय, भविता भविष्यति // 59 // आकाशस्पर्शी अग्रभागवाला तथा वायुपरम्पराके द्वारा कँपानेसे चञ्चल पत्ररूपी तलवारोंसे छिन्न-भिन्न मेघसमूहसे गिरते हुए जलके द्वारा सींचे गये कुशस्तम्बको देखकर तुम्हें आश्चर्य होगा। [कुशद्वीपस्थ कुशका स्तम्ब आकाशस्पी है, वायुसमूहसे चञ्चल तलवारके समान तीक्ष्ण पत्तोंसे छिन्न-भिन्न मेघसमूहसे बरसे हुए पानीसे वह कुश सिक्त हो जाता है उसे देखकर तुम्हें आश्चर्य होगा ) // 59 // पाथोधिमन्थसमयोत्थितसिन्धुपुत्त्रीपत्पङ्कजार्पणपवित्रशिलासु तत्र / पत्यासहाऽऽवह विहारमयैर्विलासैरानन्दमिन्दुमुखि ! मन्दरकन्दरासु / / पाथोधीति / हे इन्दुमुखि ! तन्त्र कुशद्वीपे, पाथोधिमन्थस्य अब्धिमथनस्य, समये उत्थितायाः उद्गतायाः, समुद्रमन्थकाले तजलमध्यादुद्भूताया इत्यर्थः, सिन्धु, पुत्र्याः लपण्या:, पत्पङ्कजयोः चरणकमलयोः, 'पदनिश्चरणोऽस्त्रियाम्' इत्यमरः, अर्पणेन पवित्राः शिलाः यासु तासु मन्दरकन्दरासु पत्या भी सह, विहाररूपः, विलासैः विनोदैः, आनन्दम आवह धारय // 60 // हे चन्द्रमुखि ( दमयन्ति )! उस कुशद्वीपमें समुद्रमथनके समय निकली हुई लक्ष्मीके चरणकमलके अर्पणसे पवित्र चट्टानोंवाली मन्दराचलकी गुफाओंमें विहारमय (विहाररूप या विहारबहुल ) विलासों ( कटाक्ष-विक्षेपादि ) से पति ( रूपमें वृत इस राजा) के साथ आनन्द प्राप्त करो // 6 // आरोहणाय तव सज इवास्ति तत्र सोपानशोभिवपुरश्मबलिच्छटाभिः / भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि-क्षुब्धाचलः कनककेतकगोत्रगात्रि ! / / आरोहणायेति / कनककेतकं स्वर्णकेतकदलं, गोत्रम् अभिजनो यस्य तत् तादृशश, तस्य गोत्रं सन्ततिर्वा, गात्रं यस्याः तस्याः सम्बुद्धिः, तद्गात्रि ! तरसदृशगात्री. त्यर्थः, 'अङ्गपात्रकण्ठेभ्यः' इत्यादिना ङीष, तत्र कुशद्वीपे, भोगीन्द्रस्य वासुके वेष्टशतवृष्टिभिः वेष्टनशतानां घर्षणैः कृताभिः अश्मसु शिलासु, बलीनां वेष्टनमार्गाणां, छटाभिः समूहः हेतुभिः, सोपानः शोभते इति तच्छोभि वपुः यस्य सः बलिकृतसोपानपतिः अब्धेः क्षुब्धाचलः मन्दराद्रिः 'तुब्धस्वान्त-' इत्यादिना निपातना साधुः, तवारोहणाय सज्जः सज्जित इव, अस्ति वर्तते, इत्युत्प्रेक्षा // 61 //

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770