Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 762
________________ एकादशः सर्गः। 663 काशीमें निवासकर तथा गङ्गाजल पीकर अनायास ही जीव मृत्यु के भयसे मुक्त हो जाता है, अतः इसका वरण कर मृत्युभयसे तुम भी मुक्त हो जावो ] // 120 // भूभत्तुरस्य रतिरेधि मृगाक्षि ! मूर्ती सोऽयं तवास्तु कुसुमायुध एवमूर्तः। भातश्च ताविव युवां गिरिशं विरुद्धमाराद्धमाशु पुरि तत्र कृतावतारौ॥ भूभत्तरिति / हे मृगाक्षि ! त्वमस्य भूभत्तः काशीराजस्य, मूर्त्ता मूर्तिमती, रतिः कामपत्नी, एधि भव अस्तेः सिचि हेर्धिरादेशे 'वसोरेद्धावभ्यासलोपश्च' इत्येकारा. देशः। सोऽयं राजा च, तव मूर्तो मूर्तिमान् , कुसुमायुधः कामः एव; अस्तु भवतु, किञ्च युवां विरुद्धं द्विष्टं पुरा कोपितमित्यर्थः,गिरिशमीश्वरम्, आराधुम् आराधयितुं, तदीयकोपशान्त्यर्थमिति भावः, तत्र पुरि काश्याम, आशु अधुना, कृतावतारौ अवतीर्णी, ताविव रतिकामाविव,भातं विराजतञ्च, भातेलोटि थसस्तमादेशः // 121 / / हे मृगनयनि ( दमयन्ति ) ! तुम इस राजाकी मूर्तिधारिणी रति बनो तथा यह (राजा) तुम्हारा मूर्तिधारी कामदेव ही बने ( यह राजा तुम्हें साक्षात् रति समझे और तुम इस राजाको साक्षात् कामदेव समझो अथवा-तुम इसकी मूर्तिधारिणी प्रीति बनो और यह तुम्हारा मूर्तिधारी अनुराग बने अर्थात् तुम दोनों परस्परमें अत्यधिक स्नेह करो) और पहले विरोध किये गये शिवजीको पूजा ( करके प्रसन्न ) करने के लिए उस ( काशी) पुरीमें शीघ्र अवतार लिये हुए ( या देहधारण किये हुए ) उन दोनों ( रति-कामदेव ) के समान तुम दोनों शोभित होवो / [ अत्यन्त सुन्दर तुम दोनों को देखकर काशीवासी लोग ऐसी कल्पना करेंगे ] // 121 // कामानुशासनशते सुतरामधीती सोऽयं रहो नत्रपदैर्महतु स्तनौ ते। रुष्टाद्रिजाचरणकुङ्कुमपङ्करागसंकीर्णशङ्करशशाङ्ककलाङ्ककारैः // 122 / / कामेति / कामानुशासनानां कामशास्त्राणां, शते समूहे, सुतरां नितराम, अधीतमनेनेत्यधीति 'इष्टादिभ्यश्च' इति इनि प्रत्यये सप्तमीविधाने 'क्तस्येविषयस्य कर्मण्युपसङ्ख्यानम्' इति सप्तमी। कृताध्ययनः, सोऽयं राजा, रुष्टा कुपिता, अद्रिजा पार्वती, तस्याश्चरणकुङ्कुमपरागेण सङ्कीर्णा पार्वस्याः कोपापनोदनाय पादग्रहणकाले कुङ्कुमरजिततदीयचरगसम्पर्कात् रूषिता, या शङ्करशशाङ्ककला महादेवशिरःस्थित. चन्द्रकला, तया सह अङ्ककारः कलहकारिभिः, तदनुकारिभिरित्यर्थः, कुङ्कमरञ्जित. चन्द्रकलासहशैरिति यावत् , कर्मण्यण 'अङ्क: कलहचिह्नयोः' इति विश्वः / नखपदनखक्षतविह्नः ते स्तनौ कुचौ, रहः निर्जने महतु पूजयतु, अलङ्करोतु इत्यर्थः / मह पूजायामिति धातोभीवादिकालोट् // 122 // ___ सैकड़ों कामशास्त्रको अध्ययन किया सुप्रसिद्ध यह राजा एकान्तमें रुष्ट पार्वतीके (शङ्करजीके मस्तकपर चरण प्रहार करनेसे) चरणमें लगाये गये कुङ्कमपङ्कके लेपसे युक्त अर्थात् अरुण वर्णवालो शङ्करजोके ( मस्तक पर स्थित ) चन्द्रकलाके साथ कलह करनेवाले

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770