________________ एकादशः सर्गः / 681 सता शुद्धन,आशयेन चित्तेन,विसारितेभ्योऽनुष्ठितेभ्यः इत्यर्थः, सप्ततन्तुभ्यः ऋतुभ्यः 'सप्ततन्तुमखः क्रतुः' इत्यमरः। अन्यत्र-सदा सर्वदा, शयेन पाणिना, विसारितेभ्यः प्रसारितेभ्यः, सप्तभ्यः तन्तुभ्यः सूत्रेभ्यः, उपादान कारणेभ्यः इत्यर्थः, जन्म यस्य सः यशःपटश्च चतुर्दश जगन्ति व्यापत् व्यानशे, इति च आश्चर्यम् ; स्वनुष्ठानं दिगन्तविश्रान्तकीर्तिः सम्पत्तिश्च आ-जानुबाहुत्वस्य फलमिति भावः / अत्रात्यन्तादूरगामिनः भुजयुगरूपात् कारणात् अतिदूरगामिप्रतापस्य तथा सप्तत. न्तुरूपाल्पकारणाचतुर्दशभुवनव्यापियशःपटस्य चोत्पत्या विरुद्धकार्योत्पत्तिलक्षणो विषमालङ्कारः॥१०॥ इस ( गौडनरेश ) का घुटनेतक बड़े बाहुद्वयसे उत्पन्न प्रताप दिशाओंके अन्ततक पहुँच गया यह आश्चर्य है, तथा सर्वदा हाथसे फैलाये गये सात सूतोंसे ( पक्षा०-उत्तम भाव वाले मन ) से फैलाये ( बार-बार किये गये यज्ञोंसे ) उत्पन्न यशोरूप वस्त्र चौदह भुवनों में फैल गया, यह भी आश्चर्य है। [ कारणानुगामी कार्यगुण होनेसे जानुपर्यन्त बड़े बाहुद्वयसे उत्पन्न प्रतापके दिशाओं के अन्ततक जानेसे तथा सात सूतोंसे बनाये गये यशोरूप वस्त्रके चौदह भुवनों में व्याप्त होनेसे आश्चर्य होना उचित ही है। इस राजाका प्रताप दिगन्तों में भी तथा यज्ञजन्य कीर्ति चतुर्दशका वरण करो] // 10 // औदास्यसंविदवलम्बितशून्यमुद्रामस्मिन् दृशोर्निपतितामवगम्य भैम्याः। स्वेनैव जन्यजनताऽन्यमजीगमत्तां सुझं प्रतीङ्गितविभावनमेव वाचः॥१०॥ औदास्येति / जनीं बधूं वहन्तीति जन्याः, ता जनता जनसमूहश्च षष्ठीसमासे असामर्थ्यात्तदन्तविध्यभावाच्च विशेषणसमासः। अस्मिन् गौडभूपे, निपतितां भैम्या डशोः चक्षुषोः सम्बन्धिनीम् , उदास्ते इत्युदासा पचायच , स्त्रियां टाप तस्या भाव औदास्यमौदासीन्यं, ब्राह्मणादेः आकृतिगणत्वात् ष्यङ। औदास्यसंविदा उपेक्षाबुद्धया अवलम्बितां शून्यमुदां निःस्पृहावस्थानत्वम्, अवगम्य स्वेनैव स्वत एव, वाचं विनैव इत्यर्थः, तां भैमोम्, अन्यं नृपम्, अजीगमत् गमितवती, गमेौँ चङ, तथा हि, सुझं, विज्ञं, प्रति इङ्गितविभावनं नेत्रादिचालनाविशेषेण हृदतभावप्रकटनमेव, चाचः आदेशवाक्यानि, प्रेरणानि इत्यर्थः, स्वामीङ्गितज्ञस्य हि किं तद्वाग्भिरिति भावः / अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः // 101 // शिविकावाहक-समूह इस ( गौडनरेश ) में दमयन्तीको दृष्टि की औदासीन्य बुद्धिसे युक्त शून्य (प्रेमहीन ) मुद्राको देखकर स्वयं ( दमयन्तीके बिना कहे ) ही उसे दूसरे (राजा) के पास ले गया; विशेषज्ञसे चेष्टाका करना ही कहना होता है। [ चतुर शिविकावाहक उस राजामें दमयन्तीका स्नेह न देखकर बिना कहे ही उसे दूसरे राजाके पास ले गये। एतां कुमारनिपुणां पुनरप्यभाणोद् वाणी सरोज मुखि! निर्भरमारभस्व / अस्मिन्न सङ्कुचितपङ्कजलख्यशिक्षानिष्णातदृष्टिपरिरम्भविजृम्भितानि / /