________________ 689 एकादशः सर्गः। नामेच्छयेति मिषमात्रमधत्त यत्तां संसारतारणतरीमसृजत् पुरी सः / / आलोच्येति / रुद्रो हरः, भाविन्याः विधिकर्तकाया ब्रह्मकत्तेकायाः, लोकसृष्टेः सृष्टप्राणिजातस्य, कष्टानि दुःखानि, आलोच्य विचार्य, कृपयैव न तूपाध्यन्तरेणेत्यर्थः। पुरा रोदिति अरुदत् , 'पुरि लुङ् चास्मे' इति चकारात् पुरा-शब्दयोगे भूतानद्यत. नार्थ लट् / ननु यत् श्रूयते 'सोऽरोदीत् यदरोदीत् तत् रुद्रस्य रुद्रत्वम्' इति, तत् व्याजमात्रमित्याह-नामेति / नामेच्छयेति रोदनाद्रुद्रनामाकाङ्क्षयारोदात् इति, यत् तत् मिषमानं व्याजमात्रम् , अधत्त पृतवान् , वस्तुतः प्राणिनां कष्टमवलोक्ये. वारुदत् न तु स्वीयरुद्रनामेच्छयेत्यर्थः; कुतः ? यत् यस्मात् , स रुद्रः, संसारतारगरिं तां पुरी काशीम् , असृजत् ; कृपालो हि परदुःखेन दुःखायन्ते तत्प्रतीकार णोपायच कुर्वन्तीति भावः / ततो नूनं कृपयैव अरोदीदित्युस्प्रेक्षा // 115 // शिवजी भविष्य में की जानेवाली ब्रह्माकी प्राणिसृष्टिके दुःखां को देखकर कृपासे ही पहले रोये, ( और ) नामकी इच्छासे ( रोता हूँ यह तो) बहानामात्र किया; क्योंकि उसः शिवजीने संसारको पार करनेके लिये नावरूप पुरी ( काशीपुरी ) की रचना की / [ब्रह्माके ललाटसे उत्पन्न होकर रोते हुए उस शिवको देखकर 'क्यों रोते हो ?? ऐसा ब्रह्माके पूछने पर 'नामकी इच्छासे रोता हूँ' ऐसा उत्तर बहानामात्रसे उन्होंने ही दिया, वास्तविकमें तो 'ये ब्रह्मा भविष्यमें जिन प्राणियोंकी सृष्टि करेंगे वे महादुःखी होंगे' यह विचारकर ही शिवजी रोये थे। यही कारण है कि उन प्राणियोंको दुःखसे सर्वदाके लिए छुड़ाने अर्थात् मुक्त करने के लिए उन्होंने काशीपुरीकी रचना की। दूसरे भी दयालु पुरुष किसीके. भावी दुःखको विचारकर रोते तथा उसे दूर करनेका उपाय करते हैं, किन्तु किसीके रोनेका (या दुःखित होने) का कारण पूछनेपर वास्तविक बात नहीं कह कर कोई बहाना बना देते हैं और चुपचाप उसके दुःखको दूर करने का उपाय कर देते हैं। इस राजाके वरण करनेसे काशीकी प्राप्ति होनेसे किसी दुःखको आशङ्का नहीं रहेगी अतएव तुम इसे वरण करो] // 115 // वाराणसी निविशते न वसुन्धरायां तत्र स्थितिमखभुजां भुवने निवासः।। तत्तीर्थमुक्तवपुषामत एव मुक्तिः स्वर्गात् परं पदमुदेतु मुदे तु कीटक ? // वाराणसीति / वाराणसी काशी, वसुन्धरायां न निविशते भूलोकान्तःपातिनी न भवतीत्यर्थः, अत एव तत्र वाराणस्यां, स्थितिर्लोकानां निवासः, मखभुजां देवानां, भुवने लोके, स्वर्गे इत्यर्थः, निवासः स्वलोकवसतिः, अत एव तस्याः स्वर्गत्वादेव, तस्मिन् तीर्थे मुक्तवपुषां त्यक्तकलेवराणां, मुक्तिरपवर्ग एव; तथा हि, स्वर्गात् स्वर्गरूपात् काशीतः, परम् उत्क्लष्टं, कीहक पदन्तु कीदृशं स्थानं पुनः, मुदे प्रीतये, उदेतु ? उद्गच्छतु ?. भवतु इत्यर्थः, तव इति शेषः, स्वर्गवास एव मानां काम्यतमः, अतस्त्वं काशीराजं वरीस्वा काशीरूपस्वर्गवाससुखमनुभव इति भावः। यद्वा-स्वर्गादपवर्गात् , परमधिकम् , अपवर्गादन्यादृशं, कीहक् पदन्तु स्थानं पुनः,