Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ 689 नैषधमहाकाव्यम् / भूयोऽपि भूपमपरं प्रति भारती तां त्रस्यञ्चमूरुचलचक्षुषमाचचक्षे / एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मीमणोर्मुदं जनय खञ्जनमञ्जुनेत्रे!॥ भूयोऽपीति / भारती सरस्वती, भूयोऽप्यपरं भूपं राजानं, प्रति लक्षीकृत्य, त्रस्यश्चमूरुचलचक्षुषं चकितहरिणचलाक्षी, तां भैमीम् , आचचक्षे; किमिति ? खञ्जनमजुनेत्रे ! हे खञ्जनाक्षि ! म लाक्षीत्यर्थः, त्वम् एतस्य काशिनृपतेः काशिराजस्य, काशते इति काशिः 'सर्वधातुभ्य इन्' इत्युणादिसूत्रेण काशधातोरिन्प्रत्ययः, ततः 'कृदिकारादक्तिन' इति सूत्रे ङीषो वैकल्पिकत्वेनात्र न ङीष् ; अत एव काशी काशिः इति रूपद्वयमेव साधु / लक्ष्मी शरीरशोभाम्, अवलोक्य अक्षणोः. चक्षुषोः, मुदं हर्ष, जनय सम्पादय // 113 // सरस्वती देवीने डरते हुए मृगके समान चपल नेत्रवाली उस ( दमयन्ती ) के प्रति फिर दूसरे राजाको ( लक्षित कर ) कहा-हे खञ्जनके समान सुन्दर नेत्रवाली ( दमयन्ती)! तुम इस काशीनरेशकी ( अथवा-काशीनरेशके नेत्रोंकी ) शोभाको देखकर नेत्रों ( अपने नेत्रों ) के सुखको (अथवा-सुखको) उत्पन्न करो। ( अथवा-तुम इस काशीराजकी शोभा को देखकर इसके नेत्रों के सुखको उत्पन्न करो) [अपनी शोभाको तुम्हारे द्वारा देखने पर यह दमयन्ता मुझे वरण करेगी' इस भावनासे इस राजाको सुख-प्राप्ति होगी ] // 113 / / एतस्य साऽवनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारः। यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरज विरजीभवन्ति / एतस्येति / स्मरारेः संसारार्णवकर्णधारस्य महादेवस्य सम्बन्धिनी, भवोत्तरणे लोकानां भवाब्धितरणे, धर्मतरिः मूल्यमगृहीत्वा पारकारिणी तरणिः, धर्मतरिग्रहणात् केवलं धर्मार्था नौः इत्यर्थः, 'स्त्रियां नौस्तरणिः तरिः' इत्यमरः। सा काशी एतस्यावनिभुजः काशीराजस्य, कुलराजधानी वंशपरम्परागतराजधानी; दुरित.. पूरितचेतसोऽपि अतिपापात्मानोऽपि, यां काशीम् , आगताः चिरजं चिरसश्चितं, पापं निरस्य परित्यज्य, अविरजसो विरजसः सम्पद्यमाना भवन्ति विरजीभवन्ति वीतरजोगुणाः सत्त्वप्रधाना मुक्ता भवन्तीत्यर्थः। अभूततद्भावे विः 'अरुमनश्चक्षुश्वे-- तोरहोरजसा लोपश्च' इति सकारलोपः // 14 // शिवजीकी संसार से पार करने में धमनीका वह काशी इस राजाकी कुलपरम्परागत राजधानी है, जिसमें आये हुए पापपूर्ण वित्तवाले ( महापापी) भी चिरकालसे उत्पन्न पापको छोड़कर निष्पाप ( रजोगुणरहित होकर सत्त्वगुणयुक्त ) हो जाते हैं / [ 'धर्म' नौका कहनेसे बिना खेवाई लिये सर्वसाधरण को संसार से पार उतारनेवाली उस नावका होना सूचित किया गया है ] / / 114 / / आलोच्य भाविविधिकर्तृकलोकसृष्टिकष्टानि रोदिति पुरा कृपयैव रुद्रः। ..1. 'मालोक्य' इति पा०।

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770