Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 753
________________ 684 नैषधमहाकाव्यम् / श्यामीकृतां मृगमदैरिव माथुरीणां धौतैः कलिन्दतनयामधिमध्यदेशम् / तत्राप्तकालियमहाहृदनाभिशोभांरोमावलीमिव विलोकयितासि भूमेः॥ ___ श्यामीति / माथुरीणां मथुरानगरीजातस्त्रीणां, 'तत्र जातः' इत्यण-प्रत्यये डीप, धौतैर्जलक्रीडासु क्षालितः, मृगमदैः कस्तूरिकाभिरिवेत्युत्प्रेक्षा; श्यामीकृतां, मध्यदेशे अधि इति अधिमध्यदेशं मध्यदेशविशेषे देहमध्यभागे च, विभक्त्यर्थेऽव्ययीभावः / आप्ता प्राप्ता, कालियस्य कालियनागस्य, महाहद एव नाभिः तस्याः शोभा यया ताम , अत एव भूमेः रोमावलीमिव स्थितामित्युत्प्रेक्षा, कलिन्दतनयां कालिन्दी, तऋ मथुरायां, विलोकयितासि विलोकयिष्यसि // 106 // मथुराकी स्त्रियों ( के स्तनों ) की कस्तूरी के धोनेसे मानो श्यामवर्णवाली यमुना नदीके बीच ( पक्षा०-काटिभाग ) में कालियदहके मध्य भागकी शोभाको प्राप्त की हुई ( समान शोभती हुई ) पृथ्वीकी रोमावलिके समान देखोगी। [ मथुराकी स्त्रियोंने यमुना नदीमें जलक्रीडा करते समय अङ्गों में लगाई हुई कस्तूरीको जो धोया है मानो इसीसे वह श्यामवर्ण हो गई है, और उसके बीचमें कालियदहसे पृथ्वीके रोमपति के तुल्य शोभती है। इसके साथ मथुरामें यमुनामें जलक्रीडा करने के लिए इसे वरण करो ] // 106 // गोवर्द्धनाचलकलापिचयप्रचारनिर्वासिताहिनि घने सुरभिप्रसूने / तस्मिन्ननेन सह निर्विश निर्विशङ्क वृन्दावने वनविहारकुतूहलानि // __ गोवर्द्धनेति / गोवर्द्धनाचले ये कलापिचयाः केविजाः, तेषां प्रचारेण सञ्चारण निर्वासिताहिनि निष्कासितभुजङ्गमण्डले, अत एव सुखसञ्चारे इत्यर्थः, घने निबिडे, भत एव निरातपे इति भावः, सुरभिप्रसूने सुगन्धिकुसुमसमृद्धया विहारयोग्ये इत्यर्थः, तस्मिन् प्रसिद्ध, यत्र पुरा गोपालमूत्तिः कृष्णो विजहारेति भावः, वृन्दावने वृन्दाख्ये वने, अनेन राज्ञा सह, निशिकं विस्रब्धं, वनविहारकुतूहलानि काननक्रीडासुखानि, निर्विश भुझ्य, निविंशो भृतिभोगयोः' इत्यमरः / साभिप्रायविशेषणस्वात् परिकरालङ्कारः // 107 // ___ गोवर्धन पर्वतपर रहनेवाले मयूर-समूहके घूमनेसे भगाये गये सर्पोवाले, सघन तथा सुगन्धि पुष्पोंवाले (पाठा०-सुगन्धि पुष्पोंसे सघन ) उस (श्रीकृष्णलीलासे अतिशय प्रसिद्ध ) वृन्दावन में इस ('पृथु' राजा ) के साथ निश्शक होकर वनविहारकी क्रीडाओं को करो॥१०७ // भावी करः कररुहाङ्करकोरकोऽपि तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः / अन्तस्त्वदास्यहृतसारतुषारभानुशोभानुकारिकरिदन्तजकङ्कणाङ्कः // भावीति / स्वदास्येन अनेन तव मुखेन, हृतसारस्य हृतकान्तिसर्वस्वस्य, तुषार१. 'प्रसूनैः' इति पा०।

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770