Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ 664 नैषधमहाकाव्यम्। विप्रे धयत्युदधिमेकतमं प्रसत्सु यस्तेषु पञ्चसु विभाय न शीधुसिन्धुः। तस्मिन्ननेन च निजालिजनेन च त्वं सार्द्ध विधेहि मधुरा मधुपानकेलीः॥ विप्रे इति / शेरते अनेनेति शीधुः आसवः, 'मैरेयमासवः शीधुः' इत्यमरः। शीडो धुक-प्रत्यय औणादिकः यः शीधुसिन्धुः आसवसमुद्रः, विप्रे अगस्त्ये, एकतमम् उदधिं लवणसमुद्र, धयति पिवति सति, लटः शतृ-प्रत्ययः, तेषु पञ्चसु दधिः मण्डादिसमुद्रेषु, सत्सु अयमस्मानपि पास्यतीति मरवा बिभ्यत्सु सत्सु, न विभाय स्वयं न भीतः, 'ब्राह्मणो न सुरां पिबेत्' इति निषेधादिति भावः, तस्मिन् सुराब्धौ, अनेन राज्ञा च, निजेन आलिजनेन च सार्द्ध मधुराः मनोहराः, मधुपानकेलीः मद्यपानक्रीडाः, विधेहि कुरु // 68 // ब्राह्मण ( अगस्त्य मुनि ) एक समुद्र (क्षारसमुद्र ) को पीने लगे तब दूसरे पांच समुद्र (क्षीरसमुद्र, दधिसमुद्र, घृतसमुद्र, इक्षुरससमुद्र और मधुरजलसमुद्र) डरने लगे (कि 'हम लोगोंको भी ये अगस्त्य मुनि न पी लेवें, किन्तु 'ब्राह्मणके मदिरा पीनेका निषेध होनेसे हमको ये नहीं पीयेंगे' ऐसा निश्चय कर ) उस समय जो सुरासमुद्र नहीं डरा उसमें इस ( 'वपुष्मान्' ) राजा तथा सखीजनों के साथमें तुम मनोज्ञ मद्यप न क्रीडाओं को करो। [इस राजाके साथ विवाह कर लेनेपर तुम्हारे तथा तुम्हारी सखियों के लिये मद्यपानक्रीडा करना बहुत सरल होगा, अत एव इस राजाके साथ विवाह करो]६८॥ द्रोणः स तत्र वितरिष्यति भाग्यलभ्यसौभाग्यकार्मणमयीमुपदां गिरिस्ते। तद्वीपदीप इव दीप्तिभिरोषधीनां चूडामिलजलदकजलदर्शनीयः // 6 // द्रोण इति / तत्र शाल्मलिद्वीपे, ओषधीनां तृणज्योतिषां दीप्तिभिः तस्य द्वीपस्य दीप इव, स्थितः इति शेषः, अत एव चूडायां शिखरे, मिलनिः सङ्गच्छमानैः, जल. दैरेव कज्जलैः दर्शनीयः दृष्टिप्रियः, स प्रसिद्धः, द्रोणो द्रोणाख्यः, गिरिः, ते तव, भाग्यरेव लभ्यं सौभाग्यं पतिवाल्लभ्यं, तस्य कार्मणं मूलकर्म, ओषधीनां मूलैः साध्यं वशीकरणादिरूपं कर्म, 'मूलकर्म तु कार्मणम्' इत्यमरः / 'तद्युक्तात् कर्मणोऽण' इति स्वार्थेऽण प्रत्ययः, तन्मयीं तद्पाम, उपदाम् उपायनम्, 'उपायनमुपग्राह्यमुप. हारस्तथोपदा' इत्यमरः। वितरिष्यति दास्यति; उपलक्षणमेतत् , सञ्जीवन्याद्यने. कदिव्यौषधिलाभस्ते भविष्यतीति भावः / अत्र कार्मणमयीमुपदामिति परिणामालकारः, आरोप्यमाणो यदीयस्तद्विषयकार्मणाकारपरिणामेन प्रकृतप्रभुचित्तावर्जनो. पयोगित्वात् आरोग्यमाणमारोपविषयात्मत्वेन स्थितम् ; 'प्रकृतस्योपयोगित्वे परिणाम-उदाहृतः' इति लक्षणात्; अस्य च दीप इवेत्युत्प्रेक्षया संसृष्टिः, तस्यास्तु जलदकजलेतिरूपकेण सङ्करः // 69 // . वहां ('शाल्मल' द्वीपमें ) औषधियों के प्रकाशसे उस द्वीपके दीपक के समान शिखरों में लगे हुए मेघरूप कज्जलसे दर्शनीय वह (प्रसिद्ध ) द्रोण पर्वत तुम्हारे लिए भाग्यसे मिलने

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770