________________ एकादशः सर्गः। 666 होकर तुम्हारे नेत्रोंकी आरती करती हुई-सी जान पड़ेगी / इससे दमयन्तीके नेत्रोंकी शोभा सरस कमलों से भी अधिक है, यह सूचित होता है ] // 77 // पतयशोभिरखिलेऽम्बुनि सन्तु हंसा दुग्धीकृते तदुभयव्यतिभेदमुग्धाः / क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽध मृषोद्यमस्तु / / __एतदिति / एतस्य राज्ञः, यशोभिः अखिले अम्बुनि जले, दुग्धीकृते क्षीरीकृते सति, हंसाः तस्य उभयस्य दुग्धाम्बुद्वयस्य, व्यतिभेदे परस्परविवेके, मुग्धाः मूढाः, सन्तु / किञ्च, क्षीरे पदे पयसि पदेऽपि, क्षीर-पयःपदयोर्विषये इत्यर्थः, नानार्थको. षस्य 'क्षीरं नीरे च दुग्धे च' 'पयोऽम्भसि च दुग्धे च' इत्यादिना अनेकार्थनिघण्टोः विषयस्तत्प्रतिपाद्यभूतमित्यर्थः, द्वयवाचिभूयमर्थद्वयवाचकत्वं, 'भुवो भावे' इति क्यप। अद्य तव परिग्रहादिति भावः, मृषोधं मिथ्योदितम्, अस्तु; सलिलस्यापि दुग्धभावेन द्वितीयार्थासम्भवादिति भावः / 'राजसूयसूर्यमुषोध-' इत्यादिना निपा. तनात् साधुः। अत्राखिलेऽम्बुनि दुग्धीकृते इति सामान्यालङ्कारः, तदुपजीवनेन हंसानां क्षीरनीरविवेकसम्बन्धेऽपि क्षीरपयःपदयोरप्यर्थद्वयसम्बन्धे तदसम्बन्धरूपा. तिशयोक्तिद्वयोत्थापनात् सङ्करः // 78 // . हंस इस राजा के यशसे समस्त जलके दुग्ध बनाये ( दुग्धके समान श्वेत किये) जानेपर उन दोनों ( जल तथा दुग्ध ) के परस्पर विचार करने में मुग्ध हो जावे और अनेक अर्थवाले कोषका विषय 'दुग्ध तथा जल शब्दमें दो अर्थों का कथन' आज असत्य होवे / [ इस राजाके यशसे जलके भी दुग्यके समान बना दिये जानेपर 'क्षीर तथा पयस्' शब्दके दो अर्थों को कहने वाले अनेकार्थ कोषका विषय निष्प्रयोजन हो जाबे ) // 78 // ब्रमः किमस्य नलमप्यलमाजुहूषोः कीर्ति स चैष च समादिशतःस्म कत्तम्। स्वद्वीपसोमसरिदीश्वरपूरपारवेलाबला'क्रमणविक्रममक्रमेण / / 79 / / बम इति / नलं नैषधम् अपि, अलम् अस्यर्थम्, आजुहूषोः सस्पर्द्धमाह्वातु. मिच्छोः, नलसमानगुणस्येत्यर्थः, ह्वयतेरापूर्वात् स्पर्द्धायामात्मनेपदिनः सनन्तात् उप्रत्ययः, 'न लोक-' इत्यादिना षष्ठीप्रतिषेधान्नलम् इति कर्मणि द्वितीया अस्य मेधातिथेः, माहात्यमिति शेषः, किं ब्रमः ? वक्तमशक्यमित्यर्थः तथा हि, स नलव एष मेधातिथिश्च, अक्रमेण योगपचेन, स्वद्वीपयोः, जम्बूप्लक्षद्वीपयोः,सीमनि सरिदीश्वरपूरस्य अब्धिप्रवाहस्य, पारवेलायाः परतीरमर्यादायाः, बलेन आक्रमणमेव विक्रम पराक्रम, कत्त कीर्ति प्रयोज्यकर्ती, समादिशतः स्म समादिष्टवन्तौ; द्वीपान्तरेषु अपि अनयोः कीर्तिसञ्चार इति भावः // 79 // ___ नलकी भी अत्यन्त स्पर्धा करते हुए इस ( मेधातिथि राजा) की कीर्ति को कैसे कहूँ अर्थात् इसको कीर्तिका वर्णन करना दुःसाध्य या असाध्य है। वह (नल) तथा यह (मेधातिथि) 1. 'चला-इति पा.