Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 738
________________ एकादशः सर्गः। 666 होकर तुम्हारे नेत्रोंकी आरती करती हुई-सी जान पड़ेगी / इससे दमयन्तीके नेत्रोंकी शोभा सरस कमलों से भी अधिक है, यह सूचित होता है ] // 77 // पतयशोभिरखिलेऽम्बुनि सन्तु हंसा दुग्धीकृते तदुभयव्यतिभेदमुग्धाः / क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽध मृषोद्यमस्तु / / __एतदिति / एतस्य राज्ञः, यशोभिः अखिले अम्बुनि जले, दुग्धीकृते क्षीरीकृते सति, हंसाः तस्य उभयस्य दुग्धाम्बुद्वयस्य, व्यतिभेदे परस्परविवेके, मुग्धाः मूढाः, सन्तु / किञ्च, क्षीरे पदे पयसि पदेऽपि, क्षीर-पयःपदयोर्विषये इत्यर्थः, नानार्थको. षस्य 'क्षीरं नीरे च दुग्धे च' 'पयोऽम्भसि च दुग्धे च' इत्यादिना अनेकार्थनिघण्टोः विषयस्तत्प्रतिपाद्यभूतमित्यर्थः, द्वयवाचिभूयमर्थद्वयवाचकत्वं, 'भुवो भावे' इति क्यप। अद्य तव परिग्रहादिति भावः, मृषोधं मिथ्योदितम्, अस्तु; सलिलस्यापि दुग्धभावेन द्वितीयार्थासम्भवादिति भावः / 'राजसूयसूर्यमुषोध-' इत्यादिना निपा. तनात् साधुः। अत्राखिलेऽम्बुनि दुग्धीकृते इति सामान्यालङ्कारः, तदुपजीवनेन हंसानां क्षीरनीरविवेकसम्बन्धेऽपि क्षीरपयःपदयोरप्यर्थद्वयसम्बन्धे तदसम्बन्धरूपा. तिशयोक्तिद्वयोत्थापनात् सङ्करः // 78 // . हंस इस राजा के यशसे समस्त जलके दुग्ध बनाये ( दुग्धके समान श्वेत किये) जानेपर उन दोनों ( जल तथा दुग्ध ) के परस्पर विचार करने में मुग्ध हो जावे और अनेक अर्थवाले कोषका विषय 'दुग्ध तथा जल शब्दमें दो अर्थों का कथन' आज असत्य होवे / [ इस राजाके यशसे जलके भी दुग्यके समान बना दिये जानेपर 'क्षीर तथा पयस्' शब्दके दो अर्थों को कहने वाले अनेकार्थ कोषका विषय निष्प्रयोजन हो जाबे ) // 78 // ब्रमः किमस्य नलमप्यलमाजुहूषोः कीर्ति स चैष च समादिशतःस्म कत्तम्। स्वद्वीपसोमसरिदीश्वरपूरपारवेलाबला'क्रमणविक्रममक्रमेण / / 79 / / बम इति / नलं नैषधम् अपि, अलम् अस्यर्थम्, आजुहूषोः सस्पर्द्धमाह्वातु. मिच्छोः, नलसमानगुणस्येत्यर्थः, ह्वयतेरापूर्वात् स्पर्द्धायामात्मनेपदिनः सनन्तात् उप्रत्ययः, 'न लोक-' इत्यादिना षष्ठीप्रतिषेधान्नलम् इति कर्मणि द्वितीया अस्य मेधातिथेः, माहात्यमिति शेषः, किं ब्रमः ? वक्तमशक्यमित्यर्थः तथा हि, स नलव एष मेधातिथिश्च, अक्रमेण योगपचेन, स्वद्वीपयोः, जम्बूप्लक्षद्वीपयोः,सीमनि सरिदीश्वरपूरस्य अब्धिप्रवाहस्य, पारवेलायाः परतीरमर्यादायाः, बलेन आक्रमणमेव विक्रम पराक्रम, कत्त कीर्ति प्रयोज्यकर्ती, समादिशतः स्म समादिष्टवन्तौ; द्वीपान्तरेषु अपि अनयोः कीर्तिसञ्चार इति भावः // 79 // ___ नलकी भी अत्यन्त स्पर्धा करते हुए इस ( मेधातिथि राजा) की कीर्ति को कैसे कहूँ अर्थात् इसको कीर्तिका वर्णन करना दुःसाध्य या असाध्य है। वह (नल) तथा यह (मेधातिथि) 1. 'चला-इति पा.

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770