________________ 112 नैषधमहाकाव्यम् / कोई व्यक्ति स्वरक्षार्य किसी प्रबल व्यक्तिका आश्रय कर सदैव उन्नति करता हुआ निवास करता है ] // 75 // सितदीप्रमणिप्रकल्पिते यदगारे हसदङ्करोदसि / निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरेकिका तिथिः / / 76 / / सितेति / सितैः दीप्रैश्च मणिभिः प्रकल्पिते उज्ज्वलस्फटिकनिर्मिते हसदङ्करोदसि विलसदङ्करोदस्के द्यावापृथिवीव्यापिनीत्यर्थः / यदगारे यस्या नगर्या गृहेष्वित्यर्थः। जातावेकवचनं, निशि निखिलान् तिथीनेकिका एकाकिनी एकैवेत्यर्थः / 'एकादाकिनिच्चासहाय' इति चकारात् कप्रत्ययः। 'प्रत्ययस्थात् कात् पूर्वस्ये'तीकारः / पूर्णिमा तिथी राकातिथिः / 'तदाद्यास्तिथयोरि'त्यमरः। अतिथिः सन् उपतस्थे अतिथिर्भूत्वा सङ्गतेत्यर्थः 'उपाद्देवपूजेत्यादिना सङ्गतिकरणे आत्मनेपदम् / स्फटिकभवनकान्तिनित्यकौमुदीयोगात् सर्वा अपि रात्रयोराकारात्रय इवासन्नित्यभेदोक्तेरतिशयोक्तिभेदः॥ स्वच्छ तथा चमकते हुए रत्नोंसे बने हुए तथा ( प्रकाशमान होनेसे ) हँसते हुए मध्यभागरूप आकाश-पृथ्वीके मध्यभाग वाले जिस ( कुण्डिन नगरी ) के महलों में केवल पूर्णिमा तिथि रात्रिमें सब तिथियोंका अतिथि होकर निवास करती थी। [ कुण्डिनपुरीके ऊँचेऊँचे महल नीचे पृथ्वी तथा ऊपर आकाशको स्पर्श कर रहे थे तथा वे चमकते हुए स्फटिकमणिके बने हुए थे अत एव मध्यभागमें हँसते हुएके समान ज्ञात होते हुए उन महलोंमें सर्वदा ( रात्रि में भी ) प्रकाश रहता था जिसके कारण ऐसा ज्ञान होता था कि एकमात्र पूर्णिमा तिथि ही सब तिथियोंकी अतिथि होकर निवास करती हो ] // 76 / / सुदतीजनमज्जनार्पितैघुसृणैर्यत्र कषायताशया / न निशाऽखिलयापि वापिका प्रससाद अहिलेव मानिनी / / 77 // सुदतीति / यत्र नगर्यां शोभना दन्ता यासां ताः सुदत्यः स्त्रियः, अत्रापि विधानाभावात्रादेशश्चिन्त्य इति केचित् "अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्चेति चकारात् सिद्धि रित्यन्ये, सुदत्यादयः स्त्रीषु योगरूढाः, 'स्त्रियां संज्ञायामिति दनादेशात् साधव इत्यपरे. तदेतत्सर्वमभिसन्धायाह वामनः-'सुदत्यादयः प्रतिविधेया' इति / ता एव जना लोकाः तेषां मजनादवगाहादर्पितः क्षालितैः घुसृणैः कुङ्कुमैः कषायिताशया सुरभिताभ्यन्तरा भोगचिह्नः कलुषितहृदया च वाप्येव वापिका दीर्घिका महिला, 'ग्रहोऽनुग्रहनिर्बन्धाविति विश्वः। तद्वती दीर्घरोषा पिच्छादित्वादिलच दिवादिः / मानिनीस्त्रीणामीाकृतः कोपो'मानोऽन्यासङ्गिनि प्रिये' इत्युक्तलक्षणो मानः तद्वती नायिकेव अखिलया निशा निशया सर्वरात्रिप्रसादनेनेत्यर्थः। न प्रस. साद प्रसन्नहृदया नाभूत् ताहक क्षोभादिति भावः // 77 // जिस ( कुण्डिन नगरी ) में सुदतियों ( सुन्दर दाँतवाली स्त्रियों ) के स्नानसे धुले हुए कुङ्कमरागोंसे कलुषित मध्यभाग वाली (कुछ मैले जलवाली, पक्षा०-दूषित चित्तवाली, या