________________ 350 नैषधमहाकाव्यम् / अषणपुटयुगेन स्वेन साधूपनीतं दिगधिपकृपयातादीदृशः समिधानात् / अलमत मधुबालारागवागुत्थमित्थं निषधजनपदेन्द्रः पातमानन्दसान्द्रः / / श्रवणेति / निधानां जनपदानाम्, इन्द्रो नलो दिगधिपानाम्, इन्द्रादीनां कृपया तिरोधानशक्तयनुग्रहरूपया आत्तात् प्राप्तादीदृशःसन्निधानादप्रकाशसान्निध्यात् स्वेन स्वकीयेन श्रवणपुटयुगेन साधूपनीतमपितमित्यनुकरीत्या बालाया भैम्याः रागवाग्भ्यः अनुरागवचनेभ्यः उत्था यस्य तत्तदुस्थं मधु क्षौद्रं, रसामृतमि. त्यर्थः / आनन्दसान्द्रः सुखमयः सन् पातुमलभत तत्पानं लब्धवानित्यर्थः। "शकएष" इत्यादिना तुमुन् प्रत्ययः // 12 // निषध-देशाधिपति नलने इन्द्र दिक्पालों ( इन्द्रादि ) की कृपासे प्राप्त सामीप्य (पाठा०संविधान-उपाय ) के कारण अपने कर्णपुटद्वयसे अच्छी तरह लाये गये तथा बाला दमयन्तीके अनुरागसे उत्पन्न इस प्रकार (इलो०-११०) के मधुको अत्यन्त आनन्दयुक्त होकर ( पाठा० --- अत्यन्त आनन्दपूर्वक ) पीने के लिये प्राप्त किया। नलने सोचा कि-यदि कृपाकर इन्द्रादि दिक्पाल अपने दूत-कर्ममें मुझे नियुक्त नहीं किये होते तो मुझे दमयन्तीके सानुराग मधुर वचनको अपने कानोंसे सुनने का यह सुअवसर नहीं मिलता, यह सोचकर नलने उस वचनको सुन बड़ा आनन्दानुभव किया / अन्य भी कोई व्यक्ति किसी सज्जनके द्वारा लाये हुए मधुको पात्रोंसे पीकर आनन्दित होता है // 112 // श्रीहर्ष कविराजराजमुकुटालकारहीरः सुतं श्रोहीरः सुषुवे जितेन्द्रियचयं मामलदेवी च यम् / षष्ठः खण्डनखण्डतोऽपि सहजात् क्षोदक्षमे तन्महा. काठये चाणि नषधीयचरिते सोऽगमभास्वरः / / 113|| श्रीहर्षमिति / श्रीहर्षमित्यादि सुगमम् / सहजात् सोदरात् , समानकर्तृकादित्यर्थः / खण्डनखण्डता खण्डनखण्डाख्यात् ग्रन्थात् / यद्वा खण्डनं नाम ग्रन्थः / तदेव खण्डः इनुविकारः। 'स्यात् खण्डश्शकले चेतुविकारमणिदोषयोः' इति विश्वः। ततस्तस्मादपि क्षोदक्षमे संघर्षणसहे षष्टः सर्गः, अगमत् समाप्त इत्यर्थः // 13 // इति मल्लिनाथसूरिविरचिते 'जीवातु' समाख्याने षष्ठः सर्गः समाप्तः॥६॥ एक ग्रन्थकर्ता होनेसे सहज ‘खण्डन-खण्ड' नामक ग्रन्थसे या 'खण्डन' नामक ग्रन्थरूप शकरसे भी विचारयोग्य ( विचार करनेसे उत्तरोत्तर सरस, पक्षा०-शक्कर जितना घिसा जाता है उत्तरोत्तर उतना ही स्वच्छ तथा मधुर होता जाता है, ऐसा) यह षष्ठसर्ग पूर्ण हुआ। (शेष व्याख्या 4 // सर्गवत् समझना चाहिये // 113 // 1. “संविधानम्" इति पाठान्तरम् / २."-सान्द्रम्" इति पाठान्तरम् /