________________ मgम: सर्गः। कियरिचरं देवतमाषितानि निहोतुमेनं प्रभवन्तु नाम | पलाल जालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्मः / / 2 / / नम्बयमिन्द्रादिवास्यातिक्रमेण कथमासा प्रादुरासीदिस्यत्रोत्तरमाह-कियविति / दैवतभाषितानि भारस्य एवं दूस्यमाचरस्वरूपाणीन्द्रवाश्यादि किपधिरं कियन्त नहकालमित्यर्थः / अत्यन्तसंयोगे द्वितीया, अव्ययविशेषणस्वात् किमितिमपंसकलि. जानिर्देशः / 'क्रियाम्ययानां भेदकान्येकरऽपि' इति नपुंसकलिजशेषेव्यमरः / एन नलं निहोतुमाच्छादयितुं प्रभवन्तु शक्नुवन्तु नाम न शक्नुवन्त खस्वित्यर्थः / सम्भावनायो लोट् / तथाहि-पलालजालैः घीझावितृणपूगैः पिहितः संरक्षणार्थमा च्छादितः इडिम्भः इचप्ररोहः स्वयं स्वत एव प्रकाशं प्रादुर्भावमासादयति इचबहु. रस्येव कामिनोऽप्यतिप्रौढरागस्य दुर्वारो विकार इति भावः / अत्र नलेखुडिभयो. बिम्बप्रतिबिम्बभावेन समानधर्मनिर्देशाद्रष्टान्तालङ्कारः // 2 // देवताओं के कथन ( अन्तर्धानरूप वरदान, दे० 5 / 137) कितनी देरतक इस नलको रोकें, क्योंके पुमालसे ढका हुआ गन्ने (ईख) का अङ्कुर स्वयमेव प्रकाशित हो जाता ( बढ़कर उस पुआलके ऊपर आ जाता ) है / [ यहां पर 'गन्ने' के अंकुरका दृष्टान्त देकर कविने 'गन्ने' के अङ्करसे अन्तिम कालमें प्राप्त होनेवाले मधुर गुड-शर्करा आदिके समान नलका स्वयं प्रकट होनेका फल भी भविष्यमें मधुर अर्थात् उत्तम ही होगा, यह सूचित किया है ] // 2 // अपाङ्गमप्याप हशोर्न रश्मिनलस्य भैमीमभिलष्य यावत् / स्मराशुगः सुभ्रवि ताबदस्यां प्रत्यङ्गमापुङ्खशिखं ममज // 3 // अपाङ्गमिति / अस्य नलस्य दृशो रश्मिः भैमीमभिलष्य कामयित्वा यावदपाजन्तस्या अपाङ्गदेशमपि नाप भैमी तु नापेति किमु वक्तव्यं तावदेव स्मराशुगोऽस्यां सुभ्रवि भग्यां प्रत्यङ्गमापुङ्खशिखं समूलाग्रमित्यर्थः / अभिविधावव्ययीभावः / ममजेत्यन्योन्यरागोक्तिः / अत्र दृष्टिपातस्मरपातयोः कारणयोः पौर्वापर्यभङ्गोक्तिरि. त्यतिशयोक्तिभेदः // 3 // नलकी दृष्टि दमयन्तीकी अभिलाषा करके जब तक ( अतिनिकटवर्ती ) नेत्रप्रान्तको मी नहीं गयी ( फिर दूरस्थ दमयन्ती तक पहुँचनेकी बात ही क्या है ? ) तभी तक कामदेवका वाण सुभ्र दमयन्तीके प्रत्येक अङ्गमें फल (बाणाग्रभाग) लेकर पुखतक अर्थात् पूरा बाण प्रविष्ट हो गया। [ जबतक नल दमयन्तीको अच्छी तरह नहीं देख सके तभी तक प्रथमतः नलके लिए कामुकी दमयन्ती की कामवासना उन्हें देखकर अत्यन्त बढ़ गयी ] // 3 // यदक्रम विक्रमशक्तिसाम्यादुपाचरद् द्वावपि पश्चबाणः / चक्रे न वमत्यममुख्य कस्माद् वाणरन द्धविभागभाग्भिः / / 4 / / 1. 'वैमुख्य-' इति पाठान्तरम् /