________________ 565 नैषधमहाकाव्यम् / कोलाहलः यस्य स आदिशब्दाजयादि शब्दसंग्रहः वासुकिः तत्र स्वयंवरे आगमदागतः // 25 // - शिवजीका भूषण तथा (शिवजीके शरीरस्थ; पाठा०-शिवजीके योगपट्ट-सम्पादनार्थ निवास करनेसे, द्वितीय पाठा०-शिवजीके भूषण भस्मके लेपसे शुभ्र अर्थात् गौर वर्ण शरीरवाला और कर्कोटक आदि नागराजों से कहे जाते हुए 'प्रसीद जीव' ( प्रसन्न होवो, जीवो) आदि अनुचरोक्त वचनोंवाला वासुकि वहांपर ( स्वयंवर स्थल में ) आया। [ पहले श्लोक (108) से वासुकिके पातालसे चलनेका तथा इस श्लोकसे वासुकिके स्वयंवर में पहुँचनेका वर्णन होनेसे पुनरुक्ति दोष नहीं है ] // 25 // द्वीपान्तरेभ्यः पुटभेदनं तत् क्षणादवापे सुरभूमिपालैः।। तत्कालमालम्भि न केन यूना स्मरेषुपक्षानिलतूललीला // 26 // द्वीपान्तरेभ्य इति / तत् पुटभेदन कुण्डिनपुरं द्वीपान्तरेभ्यः, प्लक्षादिभ्यः, अपा. दाने पञ्चमी / सुराश्च भूमिपालाश्च तैः, अथवा सुरभूमयः देवभूमयः द्वीपान्तरलक्षणाः / देवानां भोगदेहशालिस्वेन द्वीपान्तराणाञ्च भोगभूमित्वेन सुरभूमित्यव्यपदेश इति भावः पालयन्ति ये तैः राजभिरित्यर्थः, तणावापे आप्तम् / तथा हि तस्मि. न्काले तत्कालं स्वयम्बरकालमित्यर्थः। अत्यन्तसंयोगे द्वितीया। केन यूना स्मरे पूगां पानिलेन तूलस्य कार्पासादेलीला इव लीला विलासः नालम्भि न प्रातः / 'चिण्भावकर्मणो' रिति लभेः कर्मणि लुङि चिण। 'विभाषा चिण्णमुलोः' इत्युपसृष्टाद्वैभाषिको नुमागमः। अनाखिलयूनां कामुकत्वेन कुण्डिनप्राप्तिरूप. कारणेन द्वीपान्तरस्थभूपानां झटिति कुण्डिनप्राप्तिरूपकार्यसमर्थनरूपोऽर्थान्तरन्यासः / स च तूललीलेति निदर्शनासङ्कीर्णः // 26 // ___उस कुण्डिननगरको दूसरे (प्लक्ष, शाक आदि) द्वीपों से देवता तथा राजा लोग अथवा (दीपान्तर रूप ) देवभूमिके पालनेवाले राजालोग ) शीघ्र आ गये; (क्योंकि ) उस समय कौन युवक कामबाणके पङ्खकी हवासे रूई की लीला ( समानता ) को नहीं प्राप्त किया ? अर्थात् सभी युवकों ने किया। जिस प्रकार वायु वेगसे प्रेरित रूई उड़कर शीघ्र एक स्थानसे सुदूर दूसरे स्थानमें पहुँच जाती है, उसी प्रकार कामबाण-पीडित द्वीपान्तरवासी राजा लोग भी शीघ्र ही कुण्डिन नगर में पहुँच गये ] // 26 // रम्येषु हर्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः / प्रियाक्तिदानादरनम्रताद्यैरुपाचरच्चारु स राजचक्रम् // 27 // रम्येष्विति। सः कुण्डिननाकनाथः कुण्डिनेन्द्रो भीमः राजचक्रं राजमण्डलं रम्येषु हर्येषु निवेशनेन स्थापनेन सपर्यया अयपाद्यादिपूजया तथा प्रियोक्तिः प्रियवचनं दानं गन्धमाल्यताम्बूलादिसमर्पणमादरः समादरः सम्मानो वा, नम्रता