________________ दशमः सर्गः। यस्य एवम्भूतस्य, यस्य भूपस्य, अङ्गानि मुदा हर्षेण, विनिद्रैः उदितैः, रोमाङ्करैः पुलकैः' दन्तुराणि विषमाणि सन्ति, न उल्लेसुः न उल्हसितानि, सर्वस्यापि अङ्गानि उल्लैसुरेवेत्यर्थः // 109 // उस सभामें ऐसा कोई राजा नहीं था, उस ( दमयन्ती) के शरीरसौन्दर्यसे उत्पन्न होते हुए आश्चर्यसे युक्त जिस राजाके शरीर हर्षसे उत्पन्न रोमाञ्चसे विषमित न हो गये हों। 1 उस स्वयंवरमण्डपमें दमयन्तीके शरीरके सौन्दर्यसे आश्चर्यित सभी राजाओंके शरीर हर्षसे पुलकित हो गये ] // 109 // अङ्गाष्ठमूर्ना च नीपीडिताग्रा मध्येन भागेन च मध्यमायाः / आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम // 110 // अङ्गुष्ठेति / तत्र सभायां, भैमीम अवलोक्य अङ्गुष्ठस्य मूद्धर्ना अग्रेण, मध्यमायाः मध्यमाङ्गले. मध्येन भागेन च निपीडितम् अग्रं यस्याः सा तर्जनी केन नाम जनेन. नास्फोटि ? न वादिता? न अभाजि ? इति यावत् / स्फुट भेदन इति धातो: चौरादिकात् कर्मणि लुङ , सर्वेणापि अद्भुतानुभावस्फोटिका कृतैवेत्यर्थः // 110 // उस स्वयंवरसभामें दमयन्तीको देखकर किस आदमीने अङ्गुष्ठ के अग्रभाग तथा मध्यमाअलिके मध्यभागसे दबायी गयी तर्जनीको नहीं चटकाया अर्थात्. सभी आदमीने चटकाया। [लोकातिशायी आश्रर्यजनक पदार्थको देखने पर उक्त प्रकारसे तर्जनीको प्रायः सभी लोग चटकाते हैं ] // 110 // * अस्मिन् समाजे मनुजेश्वराणां तां खञ्जनाक्षीमवलोक्य केन / पुनः पुनर्लोलितमौलिना न भ्रुवोरुदक्षेपितरां द्वयी वा ? // 111 // अस्मिन्निति / अस्मिन् समाजे सभायां, खञ्जनस्य इव अक्षिणी यस्या दृशौ, तां भैमीम् , अवलोक्य लोलितमौलिना आश्चर्यात् कम्पितकिरीटेन, केन वा मनुजेश्वरेण राज्ञा, भ्रवोयी भ्रद्वयं, पुनः पुनर्न उदक्षेपितराम ? सर्वेण अतिशयेन उत्क्षिप्ता एवेत्यर्थः, क्षिपेः कर्मणि लुङि तिङन्तात् घात् आमुप्रत्ययः। अत्र शिरःकम्पभ्रविकारावद्भुतानुभावावुक्तौ // 111 // इस ( राजाओं के ) समाजमें खञ्जनके समान नेत्रवाली उस (दमयन्ती ) को देखकर (उसके प्रशंसाथ ) बार बार शिर हिलाते हुए किस राजाने भ्रूद्वयको नहीं ऊपर किया अर्थात् दमयन्तीको देखकर उपस्थित राजसमाजमें-से सभी राजाने आश्चर्यसे शिरः कम्पन किया तथा भ्रद्वयका उत्क्षेपण भी किया // 111 // स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः / इदं मुदा विह्वलचित्तभावादवादि खण्डाक्षरजिह्मजिह्वम् / / 112 // अथ राज्ञां वागारम्भाः प्रवृत्ता इत्याह-स्वयंवरस्येति / अथ अनन्तरं, स्वयंवरस्य अजिरं चत्वरप्रदेशम, आजिहानां प्राप्नुवन्ती, हाजः कर्तरि शानच,भैमी विभाव्य