Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 719
________________ नैषधमहाकाव्यम् / यितं विकटभावम्; अतिशयमित्यर्थः, 'कटः श्रोणौ द्वयोः पुंसि किलि अतिशये शवे' इति मेदिनी, यद्वा-विशालभावं, सौन्दर्यविलसितमित्यर्थः, 'विशाले विकराले च विकटं कवयो विदुः" इति शाश्वतः, विकटशब्दालोहितादिक्यङन्ताद्भावे क्तः / लोहि. तादिराकृतिगणः, वेलावनी कूलभूमिः, 'वेला कुलेऽपि वारिधेः' इति शाश्वतः, तत्र या वनततिर्वनपङ्क्तिः, तस्याः प्रतिबिम्बं चुम्बति स्पृशतीति तच्चुम्बी तस्य तद्यु. तस्य इति यावत्, अत एव किर्मीरितस्य कर्बुरितस्य, नानावर्णमिश्रितस्येति यावत् , 'चित्रं किौरकल्माषशबलैताश्च कर्बुरे' इत्यमरः, ऊर्मिचयस्य तरङ्गपङक्तः, चारिमा चारुता, 'पृथ्वादिभ्य इमनिज वा' इति इमनिचि 'टेः' इति टेर्लोपः / चापलं चाश्चल्यं, युवादित्वादण-प्रत्ययः ताभ्यां, स्मारकाभ्याम् , अध्येतु स्मरतु, अनुकरोतु इति यावत् , 'इक स्मरणे' इत्यस्माल्लोटि शेषत्वविवक्षायाम् 'अधीगर्थ-' इत्यादिना षष्ठीविधानात्तदभावे कर्मणि द्वितीया, तव चक्षुषोः कटाक्षेषु परितः श्वैत्यं मध्ये नीलत्वं चपलता च अतः क्षीरसमुद्रोऽपि तत्सदृशो भवतु इति भावः / अत्र किर्मी रितोर्मिचयस्य सितासितस्वसादृश्यात् तद्विलासस्य कटाक्षविलसितस्मारकत्वात् स्मरणालङ्कारः // 40 // हे विशाल नेत्रोंवाली ( दमयन्ति ) ! वहां ( उस शाकद्वीपमें ) तटको भूमिमें स्थित वनराजिके प्रतिबिम्बको धारण किया हुआ क्षीरसमुद्र ( अतएव ) कर्बुर ( चितकबरे ) तरङ्गसमूहकी सुन्दरता तथा चञ्चलतासे तुम्हारे कटाक्षों की शोभाकी छटा ( परम्परा) के विलासका स्मरण अथवा-[स्वतः श्वेतवर्ण तथा तटभूमिस्थित प्रतिबिम्बित वनराजिसमूहसे कर्बुरित (कृष्णवर्ण) एवं चञ्चल तरङ्गसमूहवाला क्षीरसमुद्र तुम्हारे कृष्ण नील चञ्चल कटाक्ष के समान सुन्दरता प्राप्त करे ] // 40 // कल्लोलजालचलनोपनतेन पीवा जीवातुनाऽनवरतेन पयोरसेन / अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिरध्यास्यते मधुभिदा भुजगाधिराजः / / कल्लोलेति / अस्मिन् क्षीराणवे कल्लोलानां तरङ्गाणां जालस्य वृन्दस्य चलनेन चलनाडा उपनतः प्राप्तस्तेन / जीवातुना उज्जीवकेन 'जीवातुर्जीवनौषधम् इत्यमरः। अनवरतेनाविच्छिन्नेन पय एव रसस्तेन स्वादुक्षीरेण पीवा पीवरः, स्थूलकाय इत्यर्थः / 'पीङ्' धातोः 'अन्येभ्योऽपि दृश्यन्ते' इति कनिपि 'घुमास्थागापाजहातिसां हलि' इतीकारः / अखण्डं सम्पूर्ण यथा स्यात्तथा परिमण्डलिता परितो वेष्टिता, कुण्डलितेति यावत् , उर्वी विशाला मूर्तिः यस्य येन वा सः। भुजगानां सा. णामधिराजः शेषः / मधुं तन्नामकं दैत्यं भिनत्तीति तेन विष्णुना अभ्यास्यते अधिशय्यते / कर्मणि प्रत्ययत्वेन 'अधिशीस्थासां कर्मे ति कर्मणो भुजगाधिराजशब्दात्प्रथमा, मधुमिच्छब्दारकर्तरि तृतीया च बोध्या। अत्र क्षीरसागरे श्रीविष्णुशेषराजो. परि शेत इत्यर्थः // 4 //

Loading...

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770