Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 724
________________ एकादशः सर्गः। 655 स्कुरिष्यति प्रकाशिष्यते, स्फुरतेः कुटादित्वात् गुणाभावः, पुरा कार्तिकेयेन बाणैः क्रोपर्वतस्य विवराणि कृतानि इति पुराणम् // 50 // उस कौञ्च द्वीपमें तुम्हारे चरणों के विहार करने का इच्छुक 'कौञ्च' पर्वत है, जो हंसावलीके कलकल ( मधुर शब्द ) रूप वचनोंसे कार्तिकेयके बाण-समूहके छिद्रोंद्वारा मानो तुम्हारे गुणोंको कहने के इच्छुकके समान स्फुरित होगा / [ कार्तिकेयने बाणोंसे उस क्रौञ्च पर्वतमें बहुत-से छिद्र कर दिये हैं, उनमें हंसावलिका कलकल प्रतिध्वनित होगा तो ऐसा ज्ञात होगा कि वह क्रौञ्च पर्वत मानो तुम्हारे गुणों का वर्णन कर रहा है, ऐसे क्रौञ्च पर्वतमें तुम इस राजाको वरण करके विहार करो] // 50 // वैदर्भि! दर्भदलपूजनयाऽपि यस्य गर्भ जनः पुनरुदेति न जातु मातुः / तस्यार्चनांरचय तत्र मृगाङ्कमौलेस्तन्मात्रदैवतजनाभिजनःस देशः // 51 // वैदर्भाति / हे वैदर्भि ! यस्य दर्भदलैः कुशपत्रैः, पूजनयाऽपि, किमुत कमलददलादिपूजनयेति भावः , जनो जन्तुः, जातु कदाऽपि, पुनर्मातुर्गर्भे न उदेति न जायते, तत्पूजनस्य मुक्तिरेव फलमित्यर्थः, तत्र पर्वते, तस्य मृगाङ्कमौलेः ईश्वरस्य, अर्चनां रचय पूजां कुरु; तथा हि, स देशः तन्मात्रं स एव, शिव एवैक इत्यर्थः, दैवतं येषां तेषां जनानाम् अभिजायते अस्मिन्निति अभिजनो जन्मभूमिः, इत्यर्थान्तरन्यासः। 'ख्यातः कुलेऽप्यभिजनो जन्मभूम्यां कुलध्वजे' इति विश्वः, तत्रत्याः सर्वं तदेकशरणास्तत्सेवयोत्पनतत्वज्ञानान्मुञ्चन्तीति भावः // 51 // हे दमयन्ति ! मनुष्य केवल कुशाके पत्तोंसे भी जिसकी पूजा करनेसे फिर कमी माताके गर्भ में नहीं आता अर्थात् मुक्ति पा लेता है ( तो फिर कमल आदि के द्वारा उसकी पूजा करने पर क्या कहना है अर्थात् उससे तो अत्यधिक फल होगा ही), उस चन्द्रशेखर (शङ्करजी) की वहांपर ( उस क्रौञ्च द्वीपमें ) पूजा करो, क्योंकि उस देशके लोगों के एक मात्र वही (शङ्करजी ही ) देवता हैं // 51 // चूडानचुम्बिमिहिरोदयशैलशीलस्तेनाः स्तनन्धयसुधाकरशेखरस्य / तस्मिन् सुवर्णरसरूषणरम्यहर्म्यभूभृद्धटा घटय हेमघटावतंसाः॥५२।। चूडाग्रेति / तस्मिन् देशे, स्तनं धयतीति स्तनन्धयः, 'नासिकास्तनयोधेिटो' इति खश-प्रत्यये मुमागमः, स्तनन्धयसुधाकरशेखरस्य बालेन्दुशेखरस्य शम्भो, हेमघटावतंसाः उपरिस्थापितकनककलसभूषिता इत्यर्थः, अत एव चूडाग्रचुम्बिमिहिरस्य शिखरामलग्नसूर्यस्य, उदयशैलस्य उदयाद्रेः शीलं स्वभावः, तस्य स्तेनाः चौराः, तत्तुल्या इत्यर्थः, सुर्वणरसरूषणेन हेमद्रवच्छुरणेन, रम्याणि हाण्येव भूभृतः पर्वताः, तेषां घटाः पनी घटय निर्मापय कनककलससंयुक्तानेकसौवर्णप्रासादनिर्माणेन तं भगवन्तमिन्दुशेखरं प्रीणयेत्यर्थः // 52 // 1. 'भूषण' इति पा०।

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770