Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ 636 नैषधमहाकाव्यम् / मत एक वे स्वयंवरमें नहीं आये। अन्य भी कोई कृपण व्यक्ति दानीके सामने आनेमें लज्जित होता है ] // 14 // जन्या'स्ततः फलभृतामधिपं सुरौघान्माञ्जिष्ठमञ्जिमविगा हिपदौष्ठलक्ष्मीम् तां मानसं निखिलवारिझरान्नवीना हंसावलीमिव घना गमयाम्बभूवुः॥ ___जन्या इति / ततोऽनन्तरं, जनीं वधूं वहन्तीति जन्याः वधूभृत्याः, 'जन्या भृत्या नवोढाया' इति केशवः / 'संज्ञायां जन्या' इति यत्-प्रत्ययान्तो निपातः, मञ्जिष्ठया रागद्रव्यविशेषेण रक्तं माञ्जिष्ठं 'तेन रक्तम्' इत्यण , तस्य मञ्जिमानं रामणीयक, विगाहते इति तद्विगाहिनी तादृशरक्तवर्णेत्यर्थः, पदौष्ठस्य पदयोरोष्ठयोश्च, लक्ष्मीः शोभा यस्यास्ताम्, विशेषणमेतत् हंसावल्यामपि योज्यम्, 'ओस्वोष्ठयोः समासे वा' इति पररूपं वक्तव्यम्, तां भैमी, नवीनाः घनाः मेघाः, हंसावली हंसश्रेणी, निखिलात वारिझरात् जलप्रवाहात् , मानसं मानसाख्यं सर इव, सुरौघात् सुरौघं विहाय, इति ल्यब्लोपे पञ्चमी, 'जलधरसमये मानसं यान्ति हंसाः' इति कविसमयप्रसिद्धिः; फणभृतामधिपं वासुकिं, गमयाग्बभूवुः निन्युः // 15 // इसके बाद वधू ( दमयन्ती ) के भृत्य (या वाहक, पाठा०-यानवाहक ) मजीठके रङ्ग के समान सुन्दरतायुक्त पैरों और ओठोंकी शोभावाली उस दमयन्तीको देव-समूहसे हटाकर सर्पराज ( वासुकि ) के पास उस प्रकार ले गये, जिस प्रकार नये मेघ हंसपंक्तिको समस्त जलप्रवाहसे हटाकर मानसरोवर ले जाते हैं ] // 15 // यस्या विभोरखिलवाङ्मयविस्वरोऽयमाख्यायते परिणतिर्मुनिभिः पुनःस उद्गत्वरामृतकरार्द्धपरार्द्धयभालां बालामभाषत सभासततप्रगल्भा // 16 // ___ यस्या इति / अयम् अखिलवाङ्मयविस्तरः शब्दप्रपञ्चः, मुनिभिासादिभिः, विभोः महाशक्तः, यस्याः देव्याः सरस्वत्याः, परिणतिः रूपान्तरम् , आख्यायते, सभासु सतत प्रगल्भा सा देवी सरस्वती, उद्वरस्य उदित्वरस्य, उदीयमानस्य इत्यर्थः, 'गत्वरश्च' इति गमेः करबन्तो निपातः, अमृतकरस्य इन्दोः, अर्द्धमिव परा. र्यमुस्कृष्टं, भालं ललाटं यस्यास्तां, बाला भैमी, पुनः अभाषत उक्तवती // 16 // ___मुनि लोग इस समस्त शब्दप्रपञ्चको महाशक्तिवाली जिस (सरस्वती देवी) का पणिाम अथेन रूपान्तर कहते हैं, समामें निरन्तर प्रगल्भ वह ( सरस्वती) देवी उदय लेते हुए अर्द्धचन्द्र के समान श्रेष्ठ ललाटवाली बाला ( दययन्ती ) से बोली-॥ 16 // आश्लेषलग्नगिरिजाकुचकुंकुमेन यः पट्टसूत्रपरिरम्भणशोणशोभः / यज्ञोपवीतपदवीं भजते स शम्भोः सेवासु वासुकिरयं प्रसितः सितश्रीः॥ __आश्लेषेति / यो वासुकिः, आश्लेषात् आलिङ्गनात् , लग्नेन सक्तेन, गिरिजाया: पार्वत्याः, कुचयोः कुङ्कुमेन पट्टसूत्रस्य परिरम्भणात् परिवेष्टनादिव, शोणशोभः अरुण 1. 'यान्याः ' १,-'मवगाहि-' इति पाठान्तरम् /

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770