Book Title: Naishadh Mahakavyam Purvarddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ एकादशः सर्गः। 635 स्वात् तेषु गमनमनुचितं निश्चित्येत्यर्थः, निवृत्तः तेभ्यः पराङ्मुखोऽभूत् , राक्षसानां समीपगमने ते यदि अस्मान् भक्षयेयुः इति भयेन तेषां समीपेऽपि न जग्मुः इति भावः / विद्याधरेषु देवयोनिभेदेषु, भैम्याः भैमीतः; 'पञ्चमी विभक्ते' इति पञ्चमी, वपुषा एव अधरतां निकृष्टत्वं, विमृश्य निश्चित्य, तथा गन्धर्वाणां संसदि संघ, तस्याः भैम्याः स्वरस्य गन्धमपि लेशमपि, न विमृश्य लेशस्याप्यभाव ज्ञात्वा इत्यर्थः, नार्थेन नशब्देन सुप्सुपेति समासः, 'गन्धो लेशे महीगुणे' इति वैजयन्ती, विमु. खोऽजनि पराङ्मुखो जातः। जनेः कर्तरि लुङ्, 'दीपजन-' इत्यादिना कर्तरि चिणादेशः // 13 // पालकी ढोनेवाले कहारोंका समुदाय ( शिविकावाहक लोग ) राक्षसों में अपनी स्क्षाका अभाव देखकर ही लौट गया ('ये राक्षस हमें खा जायेंगे' इस भयसे वहां नहीं गया), बिद्याधरों ( अश्वमुख एवं नरशरीर वाले तथा नरशरीर एवं अश्वमुखवाले ) में दमयन्तीके शरीरकी अपेक्षा नीचता (कम सौन्दर्य ) को और गन्धर्ब-समहमें उस ( दमयन्ती) के [राक्षस, विद्याधर तथा गन्धर्वो के अयोग्य होनेसे वहां दमयन्तीके शिविकावाहक नहीं गये ] // दीनेषु सत्स्वपि कृताफल वित्तर:र्यक्षैरदर्शि न मुखं प्रपयैव तस्याम् / ते जानते स्म सुरशाखिपतिव्रता किं तां कल्पवीरुधमधिक्षिति नावतीर्णाम् / / ___दीनेविति / दीनेषु दरिद्रेषु, सत्सु विद्यमानेषु अपि, कृता अफला निष्फला, वित्तरक्षा धनगुप्तिः यैस्तैः कृपणैः, यक्षः पयैव तस्यां भैम्यां विषये, मुखं न अदर्शि न दर्शितं, शेय॑न्तात् कर्मणि लुङ्, तथा हि, ते यक्षा, तां दमयन्तीम्, अधिक्षिति हिती विभक्त्यर्थेऽव्ययीभावः, अवतीर्णाम् उत्पन्नां, सुरशाखिपतिव्रतां सुरशाखिना पत्युः कल्पवृक्षस्येव, व्रतम् इच्छापूरकत्वलक्षणं यस्यास्ताम् , अथ-च कल्पवृक्षस्व. रूपक-नलपत्नी, कल्पवीरुधं कल्पलतां, न जानते स्म किम् ? बहुदात्री तां ज्ञातवन्त एव; ततः तेषां निधिगोषकानाम् अतिवदान्यायास्तस्याः कुतो वरणवार्ताऽपीति भावः। अस्या वदान्यतया तेषां युक्ता लज्जेति कारणात् कार्यसमर्थनरूपोऽर्थान्तरः न्यासः॥१४॥ ___ दोनजनोंके रहनेपर भी व्यर्थमें धनको बचाये हुए यक्षोंने लज्जासे दमयन्तीके पास ( पाठा०-दमयन्तीसे लज्जा होनेसे ) मुख ही नहीं दिखलाया, क्योंकि वे ( यक्ष ) उस ( दमयन्ती ) को पृथ्वीमें अवतार ली हुई अर्थात् पृथ्वी में उत्पन्न कल्पवृक्षकी पत्नी कल्पलता नही जानते थे क्या ? अर्थात् अवश्य जानते थे। देववृक्ष कल्पतरु स्वर्ग में रहता है, किन्तु अभिलषित फल देनेवाली यह दमयन्ती उस कल्पतरु की पतिव्रता पत्नी की तरह हैं, इस अत्यन्त दानशीला दमयन्तीके सामने धनकी व्यर्थ रक्षा करनेवाले यक्षोंको लज्जा आयी 1. भैम्यां, मैम्याः, इति पाठान्तरे /

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770