________________ 632 नैषधमहाकाव्यम् / सैकड़ो वर्ष बोत जायेंगे ( तब भी यथावत् वर्णन नहीं हो सकेगा, अत एव इनका अलगअलग वर्णन करना ठीक नहीं)। मनसे विचारकर इनमें किसीको स्वीकार करो, जिसपर तुम्हारा चित्तवृत्ति दौड़े अर्थात् जिसे तुम्हारा चित्त पसन्द करे। [ 'तुम्हारी चित्तवृत्ति दौड़े, उसे मनसे विचारकर स्वीकार करो' ऐसा दमयन्तीसे कहकर सरस्वती देवीने देवोंके वरण करने में अपनी असम्मति प्रकट की अर्थात् 'इनका वरण करना ठीक नहीं' यह सङ्केत किया ] // 8 // एषां त्वदीक्षणरसादनिमेषतैषास्वाभानिकानिमिषतामिलिता यथाऽभूत्। आस्ये तथैव तव नन्वधरोपभोगैः मुग्धे! विधावमृतपानमपि द्विधाऽस्तु॥ एषामिति / एषां सुराणां, त्वदीक्षणे रसात् अनुरागात् , एषा प्रत्यक्षपरिदृश्यमाना, अनिमेषता निमेषराहित्यं, यथा स्वाभाविक्या 'स्त्रियाः पुंवत्' इत्यादिना पुंवद्भावः / न निमिषतीत्यनिमिषा 'इगुपधलक्षणः कः' तेषां भावस्तत्ता अनिमिषता निनिमेषता, तया मिलिता सङ्गता सती, द्विधा द्विगुणिता, अभूत् , तथैव ननु अयि, मुग्धे! सुन्दरि ! विधौ चन्द्रे ,अमृतपानमपि तव आस्ये आस्यचन्द्रे, अधरोपभोगैः अधरामृतपानः, मिलितं सत् द्विधाऽस्तु द्विगुणितमस्त्वित्यर्थः; स्वभावतो निमेष. रहिता देवा यथा स्वदर्शनकार्येण निमेषशून्या जाता, तथा चन्द्रामृतपायिनोऽपि स्वदधरामृतपायिनो भवन्तु इति भावः। अनानिमिषत्वामृतपानयोद्वैविध्यासम्ब. न्धेऽपि तत्सम्बन्धोक्तरतिशयोक्तिः // 9 // हे सुन्दरि ! इन ( देवों ) का तुम्हारे देखने के प्रेमसे यह निमेषाभाव जिस प्रकार स्वाभाविक निमेषाभावसे मिलकर पुनरुक्त हुआ है, उसी प्रकार चन्द्रमामें अमृतपान करना भो तुम्हारे मुख में अधर के उपमोग (अधरामृत पान करने) से पुनरुक्त हवे [ देव स्वभावतः निमेष-रहित होते हुए भी फिर तुम्हारे देखने के प्रेमसे जैसे फिर अनि मेष हो गये, वैसे ही चन्द्रमें अमृतपान करनेवाले ये तुम्हारे मुख में फिर अधरामृत पान करें ] // एषां गिरेः सकलरत्नफलस्तरुः सःप्रागदग्धभूमिसुरभेः खलु पञ्चशाखः। मुक्ताफलंफलनसान्वयनाम तन्वान्नाभाति बिन्दुभिरिव च्छरितः पयोभिः॥ एषामिति / सकलानि रत्नान्येव फलानि यस्य स सर्वरत्नप्रसूतिरित्यर्थः, फलनं सस्यस्वेन सम्पादनं, 'फलं निष्पत्तौ' इति धातोयुट , तेन सान्वयम् अन्वर्थ, नाम यस्य तन्मुक्ताफलं तन्वन् मुक्ताफलं तादृशं कुर्वन् , मुक्तानां शुक्तयादिसम्भू. तत्वेन तासां फलत्वं न उपपन्नं, किन्तु कल्पवृक्षप्रसूतत्वेनैव फलत्वमुपपन्नमिति मुक्ताफलस्य नाम सार्थकमेव कुर्वन्निति भावः, एषां सुराणां सम्बन्धी, स प्रसिद्धः, तरुः कल्पवृक्षः, प्राक पुरा, दुग्धा भूमिरेव सुरभिः गौः, गोरूपधरा भूमिः ओषधि. रत्नादीनि दुग्धा इत्यर्थः, येन तस्य; तदुक्तं,-'प्रमाणं श्रूयते दुग्धा पुनर्दिव्यैर्वसु. 1. 'पयोब्धेः' इति वा पाठः।