________________ नैषधमहाकाव्यम् / कस्त्वं कुतो वेति न जातु रोकुस्तं प्रष्टुमध्यप्रतिभातिभारात् / उत्तस्थुरभ्युस्थिति बाबायेव निजासनान्नैकरसाः शाश्म्यः / 7 / / करवमिति / शाजपा विपः एकरसा मानन्दरस परवशाः सत्य इस्पर्धः / अत एवाप्रतिभाषा मप्रतिपतेरतिभारापतिमहत्वादिति कर्तग्यता मोहातिरेकाविस्पर्थः / तनलं करवं कुतो वा मागत इति प्रष्टुमपि जातु कदापिन शेकुः / किड अभ्युस्थि. तिवामपा प्रत्युत्थानेच्छयेवोत्तस्थुः मिजासनासु नोत्तस्थुः, तस्य तेजो विशेषाह ठाम्मनसेबोरस्थुः। न तु वपुषा रसपारवश्यादिति भावः // 7 // कशाशी बालाएँ एक रस (मानन्द के परवश, पाठा०-भनेकरस अर्थात भय, लज्जा और मानन्दके परवश ) हो ( अत एव ) प्रतिमा-हीन हो जानेसे 'तुम कौन हो ? कहांसे भाये हो ?' ऐसा नहीं पूछ सकी; किन्तु एक रस (पाठा०-अनेकरस) होकर (प्रतिभा-हीन हो जानेसे ) अभ्युत्थानकी इच्छासे अपने आसनसे (भी) नहीं उठी ( अपि तु नलके तेजो. विशेषसे मनसे ही अभ्युत्थान किया अर्थात् सभी नलको सहसा देखकर किंकर्तव्यविमूढ हो गयीं / पाठा०-..."अभ्युत्थानकी इच्छासे ही अपने आसनसे उठ गयी अर्थात् खड़ी हो गयीं ) / [अन्य भी कोई व्यक्ति किसी विशिष्ट व्यक्तिके सहसा आनेपर उसका नाम तथा आनेका कारण निष्प्रतिभ होकर नहीं पूछता, किन्तु मानों विवश हो खड़ा हो जाता है]॥७॥ स्वाच्छन्द्यमानन्दपरम्पराणां भैमी तमालोक्य किमप्याप / महारयं निझरिणीव वारामासाद्य धाराधरकेलिकालम / / 8 / / स्वाच्छन्यमिति / भैमी तं नलमालोक्य किमप्यनिर्वाच्यमानन्दपरम्पराणां स्वाच्छन्द्यमुच्छलत्वम् / 'स्वच्छन्दो निरवग्रहः' इत्यमरः। मिर्झरिणी गिरिनदी धाराधरकेलिकालं मेघविहारकालं वर्षाकालमासाद्य वारा वारीणाम् / 'आपः स्त्री. भूग्नि वार्धारि' इत्यमरः। महारयमिवाप // 8 // दमयन्तीने उस नलको देखकर अनिर्वचनीय आनन्दाधिक्यको उस प्रकार प्राप्त किया, जिस प्रकार पर्वतीय नदी वर्षाकालको प्राप्तकर जलके बड़े वेगको प्राप्त करती है। [ नलदर्शनसे दमयन्ती को वर्णनातीत आनन्द हुआ ] // 8 // तत्रैव मग्ना यदपश्यदो नास्या हगस्याङ्गमयास्यदन्यत् / नादास्यदस्यै यदि बुद्धिधारां विच्छिद्य विच्छिद्य चिरानिमेषः / / 9 / / तत्रेति। अस्या भैम्या हक दृष्टिरस्य नलस्य यत् अङ्गमग्रे प्रथममपश्यत् तत्रैव मन्ना सती अन्यदस्याङ्गं नायास्यत् नागमिष्यत् , यदि निमेषः पचमपातः चिराद्विरिछय विच्छिय विरमय्य विरमय्य बुद्धिधारांज्ञानपरम्पराम अस्पैशे नादास्यत्न दचात्। 1. 'न शक्नुवस्यः' इति पाठान्तरम् / 2. “वान्छयैव निजासनादेकरसाः" इति पाठान्तरम् /