________________ सप्तमः सर्गः। 355 ल्पम् आकारनिर्माणं घटेतापि न वा घटेत, तन्मनसापि निर्मातुमशक्यं किमुत ब्रह्मणेत्यर्थः / अत्र भैमीरूपशिल्पस्य प्रसिद्धब्रह्मसम्बन्धेऽप्यसम्बन्धोक्तेस्तथा मन्मथाद्यसम्बन्धेऽपि सम्भावनया तत्सम्बन्धोक्तेश्च, तद्पकातिशयोक्तिभेदौ // 10 // यदि ब्रह्माके पदपर कामदेवको या मेरे मनोरथको अर्थात् मुझको अभिषिक्त कर दिया जाता अर्थात् हम दोनों में से किसीको ब्रह्माका कार्य सौंप दिया जाता; तब ऐसा ( या इस दनयन्तीके ) प्रत्येक अवयवोंकी सुन्दरतासे आश्चर्यकारक कारीगरी (रचना) होती या नहीं होती / [ दमयन्तीका यह रूप लोकातिशायी एवं जगद्विलक्षण है ] // 10 // तरङ्गिणी भूमिभृतः प्रभुता जानामि शृङ्गाररसस्य सेयम् / . लावण्यपूराऽजनि यौवनेन यस्यां तथोच्चस्तनताघनेन / / 11 // तरङ्गिणीति / सेयं दमयन्ती भूमिभृतो भीमभूभर्तुरेव भूधरादिति श्लिष्टरूपकम् / भुवः प्रभव इत्यपादानत्वात्पञ्चमी। प्रभूता सम्भूता। शृङ्गाररसस्य तरङ्गिणी नदी जानामि इति वाक्यार्थः कम / इति जानामीत्यर्थः। उत्प्रेक्षा। तथाहि-यस्यां भैम्यां तथा तेन प्रकारेण उच्चस्तनता उन्नतकुचत्वम् / तथा घनेन सान्द्रेण संपूर्णेन यौवनेनेव, उच्चः तारं स्तनता गर्जता स्तनशब्द इति धातोभौंवादिकावटः शत्रादेः। घनेन मेधेन / 'घनो मेवे मूर्तिगुणे त्रिषु मूत निरन्तर' इत्यमरः। लावण्यपूरोऽजनि जनितः यौवनेन च लावण्यं वर्धत इति प्रसिद्धम् / मेघवर्धितपूरत्वं तरङ्गिण्यां युक्त. मिति भावः / यौवनेन धनेनेति व्यस्तरूपकम् / उच्चैस्तनताघनेनेति शब्दश्लेषः / तदुत्थापिता च भैम्याः शृङ्गारतरङ्गिणीत्वोत्प्रेति सङ्करः // 11 // वह दमयन्ती महोपाल भीमले उत्पन्न शृङ्गार रससे अभियुक्त है ( पक्षा०-वह पर्वतसे उत्पन्न शिखरसे निकले हुए जलवाली नदी है ), जिस दमयन्तीमें उच्चतम स्तनोंके भावसे बढ़े हुए यौवनसे लावण्यका प्रवाह उत्पन्न हो रहा है ( अथवा-बढ़े हुए यौवनसे लावण्य प्रवाह उत्पन्न हुआ और उच्चतम स्तन हुए / पक्षा०-जिस नदीमें अधिक गरजते हुए मेघसे जल का प्रवाह हुआ ) ! [ दमयन्तीके अत्युन्नत स्तनों में अधिक सौन्दर्य और बादमें कामवृद्धि हुई, और नदीमें मेघके गरजने के बाद तेज पानीका प्रवाह हुआ ] // 11 // अस्या वपुल्यूहविधानविद्यां किं द्योतयामास नवामवाप्ताम् / प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते / / 12 / / अस्यामिति / अत्र सामर्थ्याद् ब्रह्मणः कर्तुरध्याहारः / ब्रह्मा अवाप्तां स्वभ्यस्तां नवामसाधारणी, वपुर्व्यहविधानविद्यां शरीरसंस्थानविशेषनिर्माणविज्ञानम् अस्या दमयन्त्यामेव द्योतयामास किम् / नूनं विधातुरात्मनः स्त्रीसृष्टिकौशलप्रकाशनार्थसृ. ष्टिरेषेवेत्युत्प्रेक्षा / यद्यस्मात् , प्रत्यङ्गसङ्गेन प्रत्यवयवव्याप्त्या, स्फुटं लब्धो भूमा 1. "नवां स कामः" इति पाठान्तरम् /