________________ तृतीयः सर्गः 167 इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः // 134 // परवतीति / परवति ! पराधीने दमयन्ति ! स्वां न किञ्चिददामि नोपालभे किन्तु हे हंस ! दूतं शीघ्रमुपनम आगग्छ, सा दमयन्ती मा किमाह, शंस कथयेति नले वदति भ्रान्त्या पुरोवर्तिनमिव सम्बोध्य आलपति सति / असौ हंसः उपनम्रः पुरो. गतः सन् कार्यज्ञः तत् वृत्तं शशंस कथयामास / तथाहि सुकृतां साधुकारिणां 'सुक. मंपापपुण्येषु कृष' इति विप् / प्रियमनु इष्टार्थ प्रति स्वस्पृहायाः स्वेच्छाया एव बिलम्बः। न स्विग्छानन्तरं तरिसद्धेविलम्ब इति भावः / सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ 134 // हे परवश दमयन्ति ! मैं तुम्हें कुछ नहीं कहता ( अपने पिता आदिके अधीनस्थ होने से तुम्हें कोई उपालम्म नहीं देता ), 'हे हंस ! शीघ्र भावो तथा उस ( दमयन्ती ) ने मुझसे क्या कहा, कहो' ऐसा नलके कहते रहनेपर समीपमें आये हुए उस हंसने उस वृत्त को कहा। क्योंकि पुण्यात्माओंको अभीष्ट के लिए केवल अपनी इच्छाका विलम्ब होता है। [ पुण्यास्माओंको इच्छा करते ही अमोष्ट प्राप्ति हो जाती है / ] // 134 // कथितमपि नरेन्द्रश्शंसयामास हंसं किमिति किमिति पृच्छन् भाषितं स प्रियायाः। अधिगतमतिवेलानन्दमा-कमत्तः स्वयमपि शतकृत्वस्तत्तथाऽन्वाचवक्षे / / 135 // कथितमिति / स नरेन्द्रः नलः कथितमपि प्रियायाः दमयन्याः माषितं वचनं किमिति किमिति पृच्छन् हंसं शंसयामास, पुनराण्यापयामास, किं च अतिवेलः अतिमात्रो यः आनन्दः स एव माकं मृहोकाविकारो दानामधं 'मृद्धीका गोस्तनी द्राक्षे त्यमरः / तेन मत्तः सन् अधिगतं सम्यक गृहीतं तदुक्तं स्वयमपि शतकरणः शतवारं 'संख्यायाः क्रियाभ्यावृत्तिगणने कृस्वसुष' / तथा तदुक्तप्रकारेण अन्वाच. चक्षे अनूदितवान् / मत्तोऽप्युक्तमेव पुनः पुनर्वतीति भावः // 135 // राजा (नल ) ने 'क्या कहा, क्या कहा ?' ऐसा पूछते हुए, कहे हुए भी प्रिया (दम. यन्ती ) के समाचारको हंससे बार-बार कहलवाया / तथा मर्यादातीत आनन्दरूप दाख की बनी मदिरासे मत्त होते हुए के समान सुने हुए भी उसे ( दमयन्ती-समाचारको ) सैकड़ों बार वेसे ही अनुवाद किया ( फिर-फिर कहा) // 135 // श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरस्सुतं श्रोहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् | १.'-माध्वीक-' इति पाठान्तरम् /