________________ षषुः सर्गः। 339 लिये मनुष्य थैर्य छोड़कर उपायमें अधिकसे अधिक संलग्न हो जाता है। अत एव नल. प्राप्तिके लिये मुझे पुनः तपस्या करनी पड़ेगी ] // 93 // शुभूषिताहे तदहं तमेव पति मुदेऽपि ब्रतसम्पदेऽपि / विशेषलेशोऽयमदेवदेहमंशागतं तु क्षितिभृत्तयेह // 94 / / फलितमाह-शुश्रषिताह इति / तत्तस्मादर्थित्वादहं तमिन्द्रमेव पति शुषिताहे सेविष्ये / 'शुश्रूषा श्रोतुमिच्छायां परिचर्यावधानयोः' इति विश्वः / 'ज्ञाश्रस्मृदृशां सनः' इति शृणोतेः सन्नन्तात्तङि लुट / तासः सकारस्य हकारः। किंतु, मुदेऽपि सन्तोषाय च व्रतसम्पदेऽपि पातिव्रत्यसम्पत्त्यर्थञ्च क्षितिभृत्तया राजत्वेन इह कस्मिश्चिन्नरे अंशेन मात्रया आगतमवतीर्णम् / 'अष्टाभिश्च सुरेन्द्राणां मात्राभिनिर्मितो नृपः' इति स्मरणात् / अत एव, अदेवदेह देवदेहरहितं मानुषविग्रहं सन्तम् / न तु साक्षादिति शेषः (तं शुभूषिताह इति पूर्वेणान्वयः) / अयं विशेषलेशोऽल्पीयान् भेदः / स च सोढव्यः, अन्यथा मे व्रतलोपः स्यादिति भावः // 94 // ___ मैं हर्ष तथा पातिव्रत्यरूप व्रत-पालनके लिये राजा होनेसे ( इन्द्र के ) अंश भूत और देव-भिन्न ( मनुष्य ) शरीर वाले उस इन्द्रकी ही सेवा करूँगी, थोड़ा-सा यही विशेष हैं। [ राजाको अष्टदिक्पालके अंशभूत होनेसे नल भी इन्द्रके अंश ही हैं और देव न होकर मनुष्य है, अतः इतना थोड़ा-सा भेद होना यदि मुझ बालिका के लिये अपराध हो तो इस छोटेसे अपराधको भगवान् इन्द्र क्षमा करें, क्योंकि इतने मात्रके भेदसे ही मेरी तपस्या (पातिव्रत्य-पालन ) पूर्ण होती है तथा मुझे हर्ष भी होता है ] / / 94 // अौषमिन्द्रादेरिणी गिरस्ते सतीव्रतातिप्रातलोमतीवाः। स्वं प्रागहं प्रादिषि नामराय कि नाम तस्मै मनसा नराय / / 65 / / कथं व्रतलोपस्तदाह-अनौषमिति / हे इन्द्रदूति, सतीव्रतस्य पतिव्रताधर्मस्य अतिप्रतिलोमाः अत्यन्तप्रतिकूलाः / अत एव, तीव्रा दुःश्रवाश्च / ते गिरः इन्द्रे आदरिणी आदरवती अौषम्, इन्द्रो महती देवतेति भयभक्तिभ्यामश्रौषम् / न तु, रागादिति भावः / कथं तर्हि तमेव पतिं भजिष्यामीत्युक्तं तत्राह-प्राक् पूर्वमहं स्वमात्मानं, अमराय देवात्मने तस्म इन्द्राय न प्रादिषिन प्रादां नाम / किंतु, नराय नररूपिणे रलयोरभेदानलरूपाय च तस्मै मनसा प्रादिषि / ददातेलङि / “स्थाध्वो. रिच्च" इतीकार; / अतः साक्षादिन्द्रभजने मम व्रतलोपः स्यादेवेत्यर्थः // 95 // पातिव्रत्य व्रतके अत्यन्त प्रतिकूल होनेसे तुम्हारी कठोर बातको मैंने इन्द्रमें आदरयुक्त होकर सुना ( पाठा०--इन्द्रको अत्यन्त प्रशंसायुक्त तथा पातिव्रत्य व्रतके सर्वथा प्रतिकूल होनेसे तुम्हारी कठोर वातको मैने सुना। मैंने पहले मनसे अपनेको देवता इन्द्र के लिये नहीं दिया है, किन्तु नर (मनुश्य. पक्षा-रलयोरभेदः' सिद्धान्तके अनुसार नल) रूप इन्द्र 1. “दरिणीर्गिरस्ते” इति पाठान्तरम् /