________________ 123 द्वितीयः सर्गः स्वरस्य ध्वनेर्भेदं नानास्वं स्वः स्वर्गादभेदं च कथं वा नोपैतु उपैस्वेवेत्यर्थः। उभयत्रापि सति धारणे कार्य भवेदेवेति भावः / अत्र केवलप्रकृतश्लेषालङ्कारः उभयोरप्यर्थयोः प्रकृतत्वात् / किन्तु एकनाले फलद्वयवदेकस्मिन्नेव शब्दे अर्थद्वयप्रतीतेरर्थश्लेषः प्रथमार्धे / द्वितीये तु जतुकाष्ठवदेकवद्भूताच्छब्दद्वयादर्थद्वयप्रतीतेः शब्दश्लेषः // 9 // __बहुत-से चित्रोंवाली ( कुण्डिनपुरी) परस्पर स्थितिसे शोभनेवाले ( नील-पीतश्वेतादि ) सम्पूर्ण वर्णों ( रंगों ) को क्यों नहीं प्राप्त करे ? अर्थात् बहुत चित्रवाली नगरीमें अनेकविध रंगोंका होना उचित ही है तथा बहुत-से मुखोंके शब्दाधिक्य वाली नगरी स्वरभेद ( अनेकविध शब्द ) को नहीं प्राप्त करे ? अर्थात् जिसमें, मनुष्य, हाथी, अश्व आदि तथा शुक-सारिका दि विविध पक्षी बोलते हैं; ऐसे अनेकों मुखोंके शब्दवाली नगरीमें विभिन्न स्वरोंका होना उचित ही है / पक्षा०--आश्चर्यकारिणी कुण्डिन नगरी स्थिति (शास्त्र-विहित स्व-स्वआचार-पालन ) से शोभनेवाले सब (ब्राह्मणादि चारो) वर्गों के भावको वह क्यों नहीं प्राप्त करे ? अर्थात् अवश्यमेव प्राप्त करे अन्यत्र ब्राह्मणादि वर्गों में साङ्कर्य होनेसे तथा इसमें नहीं होनेसे इसका आश्चर्यकारिणी होना उचित ही है, तथा बहुत-से मुखवालों ( चतुमुख ब्रह्मा, पञ्चमुख शङ्करजी, षण्मुख कार्तिकेय आदि ) से युक्त नगरी स्वर्गके साथ अभिन्नता ( सादृश्य ) को क्यों नहीं प्राप्त करे ? अर्थात् प्राप्त करे / अथवास्थिति ( अकारादि अक्षरोंके मुखादि उच्चारणस्थान ) से शोभनेवाले हैं समस्त वर्ण ( अक्षर ) जिसमें ऐसे भावकी चित्रमयी नगरी क्यों नहीं प्राप्त करे ? ब्राह्मणादि ठीकठीक स्वरोंका उच्चारण करते हुए वेदाध्ययन-पाठ करते हैं। तथा अनल्पमुख वाचाट ब्राह्मणोंके समन्ततः शब्द ( वेदध्वनि ) वाली नगरी ( उदात्तादि ) स्वरोंके भेदको क्यों नहीं प्राप्त करे, अर्थात् अवश्य प्राप्त करे ] / / 98 / / स्वरुचाऽरुणया पताकया दिनमर्केण समोयुषीत्तषः / लिलि हुबहुधा सुधाकरं निशि माणिक्यमया यदालयाः // 6 // स्वरुचेति / माणिक्यमयाः पद्मरागमयाः यदालयाः यस्यां नगर्यां गृहाः दिनं दिने, अत्यन्तसंयागे द्वितीया / समीयुषा सङ्गतेन अर्केण हेतुना उत्तषः अर्कसम्पर्कादुत्पन्नपिपासाः सन्तः स्वरुचा स्वप्रभया अरुणया आरुण्यं प्राप्तयेति तद्गुणालङ्कारः, 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिरिति लक्षणात् / पताकया रसनायमानयेति भावः, सुधाकरं बहुधा लिलिहुः आस्वादयामासुरित्यर्थः। अह्नि सन्तप्तानिशि शीतोपचारं कुर्वन्तीति भावः। अत्र गृहाणां सन्तापनिमित्तसुधाकरलेहनात्मकशीतोपचार उत्प्रेक्ष्यते। सा चोक्ततद्गुणोत्थेति सङ्करः, व्यञ्जकाप्रयोगादम्या // 99 //