________________ तृतीयः सर्गः। अथ पुनरस्या नलपाप्त्याशां जनयन्नाह तस्येत्यादि / यद्वा तस्य नलस्यैव हस्तं किं न यास्यसि ? यास्यस्येवेत्यर्थः / केन विधेर्मन एव प्रविश्य दृष्टं, विध्यानु, कूल्यमपि सम्भावितमिति भावः / कुतस्तावदद्यापि अजातपाणिग्रहणा अकृतवि. वाहा असि, तवायं विवाहविलम्बोऽपि नलपरिग्रहणार्थमेव किं न स्यादिति भावः। रूपं सौन्दर्य स्वरूपं स्वभावः शीलमिति यावत् / तयोरतिशयः प्रकर्षस्तस्याश्रयश्रासि / योग्यगुणाश्रयत्वाच्च तद्धस्तमेव गमिप्यसीति भावः // 47 // ( नल-प्राप्ति तुम्हारे लिए सर्वथा असम्भव नहीं है, अतः तुम्हें धैर्य-धारण करना चाहिये' ऐसा संकेत करता हुआ राजहंस कहता है- ) अथवा उसीके ( नलके ही ) हाथमें क्यों नहीं जावोगी अर्थात् नलसे ही तुम्हारा विवाह क्यों नहीं होगा ? ब्रह्माके मनमें घुसकर किसने देखा है ? ( कि उनकी क्या इच्छा है ?) क्योंकि तुम अविवाहित तथा सुन्दरताके स्वरूप ( विना भूषणादिके ही सौन्दर्याधिक्य ) का आश्रय हो अर्थात् अत्यधिक सुन्दर हो, अतः सम्भव है कि तुम्हारा विवाह नलके साथ ही हो जावे // 47 / / निशा शशाडू शिवया गिरीशं श्रिया हरि योजयतः प्रतीतः / विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय // 48 // सत्यं विधिसङ्कल्पस्तु दुज्ञेय इत्यत आह-निशेति / निशा निशया 'पद्दन्नि'त्यादिना निशादेशः / शशाङ्कम् , शिवया गौर्या गिरीशं शिवं, श्रिया लचम्या हरिं च योजयतो विधेः प्रयासो यनोऽपि परस्परं योग्यसमागमाय योग्यसङ्घटनायव स्वार• सिकः स्वरसप्रवृत्तः प्रतीतः प्रसिद्धः ज्ञातः। निशाशशाङ्कादिदृष्टान्ताविधिसङ्कल्पो. ऽपि सुज्ञेय इति भावः // 48 / / ('समानरूप होनेसे तुम्हें नलको पाना विशेष सन्भत्र है' इस बातको राजहंस दृढ करता है-) गत्रिके साय चन्द्रमाको, पार्वतीके, साथ शिवजीको तथा लक्ष्मीके साथ विष्णु भगवानको संयुक्त करते हुए ब्रह्माका प्रयत्न मी पररपरने योग्योंके समागम करनेके लिए प्रसिद्ध है / [ रात्रि आदिके साथ चन्द्रमा आदि का समागम करनेसे ज्ञात होता है कि ब्रह्मा परस्परमें योग्य स्त्री-पुरुषोंका ही समागम कराते हैं, अत एव नलके साथ तुम्हारा समागम होना भी विशेष सम्भव है / // 48 // वेलातिगौणगुणात्रिवेणी न योगयोग्याऽसि नलेतरेण / सन्दर्यते दर्भगुणेन मल्लीमाला न मृद्री भृशकर्कशेन || 49 / / नलान्यसम्बन्धस्त्वयोग्य इत्याह-वेलातिगेति / वेलामनिगच्छन्तीति वेलातिगा निःसीमाः स्त्रीणामिमे सौणाः गुणाः 'स्त्रीपुंसाम्यां नजनजाविति वचनात् नजप्रत्ययः / त एवाब्धिस्तस्य वेणी प्रवाहभूतः, त्वमिति शेषः / वेलाऽब्धिजलबन्धने / काले मीग्नि च, वेणी तु केशबन्धे जलस्रुतौ' इति वैजयन्ती। नलादितरेण योगयोग्या योगार्हा नासि / तथाहि मृद्वी मल्लीमाला भृशकर्कशेन दर्भगुणेन न संदय॑ते न सङ्गुम्फयते / हम-ग्रन्थ इति धातोः कर्मणि लट् / व्यतिरेकेण दृष्टान्तालङ्कारः // 49 //